________________
१७९
गच्छाचारपइण्णयं अथवा 'नाहियवायं ति धूर्ताख्यानादिवदसम्बद्धजल्पनम् । यथा अवंतीजणवए उज्जेणी नाम णगरी, तीसे उत्तरपासे जिण्णुज्जाणं णाम उज्जाणं, तत्थ बहवे धुत्ता समागया, तेसिं अहिवइणो इमे-ससगो १ एलासाढो २ मूलदेवो ३ खंडपाणा य इत्थिया ४ । एक्केक्कस्स पंच पंच धुत्तसया धुत्तीणझएटय पंचसया खंडपाणाए, अहण्णया पाउसकाले सत्ताहवद्दले भुक्खत्ताणं इमेरिसी कहा संयुत्ता, को अम्हं देज्ज भत्तं ति? मूलदेवो भणति-जं जेण अणुभूयं सुयं वा सो तं कहयतु, जो तं ण पत्तियति तेण सव्वधुत्ताणं भत्तं दायब्वं, जो पुण भारहरामायणसुइसमुत्थाहिं उवणयउववत्तीहिं पत्तीहिति सो मा किंचि दलयतु । एवं मूलदेवेण भणिए सव्वेंहि वि भणियं-साहु साहु त्ति । ततो मूलदेवेण भणियं-को पुव्वं कहयति ? एलासाढेण भणियं-अहं भे कहयामि, ततो सो कहिउमारद्घो। अहयं गावीउ गहाय अडविं गओ पेच्छामि चोरे आगच्छमाणे, तो मे पावरणी कंबली पत्थरिऊणं तत्थ गावीउ छुभिऊणाहं पोट्टलयं बंधिऊण गाममागओ | पेच्छामि य गाममज्झयारे गोद्दहे रममाणे, ता हं गहियगावो ते पेच्छिउमारद्धो, खणमेत्तेण य ते चोरा कलयलं करेमाणा तत्थेव णिवइता | सो य गामो सदुपदचउप्पदो एकं वालुंकं पविट्ठो । ते य चोरा पडिगया । तं पि वालुंकं एगाए अजियाए गसियं । सा वि अजिया चरमाणी अयगरेण गसिया । सो वि अयगरो एगाए ढेंकाए गहिओ । सा उड्डिउं वडपायवे णिलीणा । तीसे य एगो पाओ पलंबति । तस्स य वडपायवस्स अहे खंधावारो ठिओ, तंमि य ढेंकापाए गयवरो आगलितो. सा उड्डिउं पयत्ता आगासे उप्पाओ गयवरे कड्डित्तुमारद्ध डोवेहिं कलयलो कओ । तत्थ सद्दवेहिणो गहियचावा पत्ता, तेहिं सा जमगसमगं सरेहिं पूरिया, सा मया, रण्णा तीए पोर्टे फाडावियं, अयगरो दिट्ठो, सोवि फाडाविओ अजिया दिट्ठा, सा वि फालाविया वालुंके दिटुं रमणिज्जं, एत्यंतरे ते गोद्दहा उपस्ता, पतंगसेणा इव भूबिलाओ सो गामो वालुंकाओ