________________
२२९
गच्छाचारपइण्णयं माउलिंगेण ताडेइ, तब्भावं मुणतेण तप्परियणेण य पाहाणखंडेहिं आहणिऊण लिटुरासी कओ, तओ रायवाडीए वलिएण जुहिट्ठिररन्ना तत्थ तं मुणिमपिच्छंतेण तट्ठाणे लिहुरासिं पलोयंतेण नियपरियणो पुट्ठो कहिं विहरिओ स महप्पा धम्मकप्पडुकप्पो ? तेणावि दुज्जोहणवुत्तंतो तप्पुरओ वुत्तो तं सुणिय अईव अधिइं कुणंतो पायक्केहिं लिट्ठरासिं दूरे काराविय अंगसं वाहगेहिंतो अंगं सज्जं निम्मावियं सयं तं मुणिवरं खामिय पत्तो पासायं जुहिहिरनरवरो, दमदंतोवि संवेगावेगेण एवं भावेइ, 'एस मे सासओ अप्पा, नाणदंसणसंजुओ । सेसा मे बाहिरा भावा, सव्वे संजोगलक्खणा ||१|| तओ सो कोरवेसु अवकारकारिसु पंडवेसु य उवयारपरेसु समचित्तवित्तिं धरेइ । अह जुहिट्ठिरराओ सेवावसरागयं दुज्जोहणं एवं निब्झच्छेइ-अरे कुलकुठार ! अंगीकयमायंगायार ! इहभवपरभवदुगंछणिज्जं मुणिवरावमाणणं किं तए कयं ? तइया किं तुमं कत्थवि गओ आसि ? किं वा तस्स परक्कमं गीयमाणं न तए सुयं जइया तेण वेढियं हुत्था हत्थिणाउरं ? अणेण य रायरिसिणा पुस्विं पंचावि वयं जिया, संपइ पुण पंचवि इंदिया, धरिओ य दुद्धरो महव्वयभारो, अओ को तं णिज्जिणिउं सक्कइ । तओ सोवि रायरिसी तं दुस्सहं परीसहं सहतो संवेगावेसेण झाणंतरियं पडिवज्जिय गुणसेणिमारुहिय संपत्तकेवलनाणो सिवपुरं गओ । वुत्तंतमेयं दमदंतसाहुणो, चित्ते निसित्ता सममित्तसत्तुणो । संवेगरंगंगणनट्टसीलया, हवेह सिद्धिं परिणेह लीलया ||१|| इति गाथाछन्दः ।।९७।।
धम्मंतरायभीए, भीए संसारगब्भवसहीणं । न उदीरंति कसाए, मुणी मुणीणं तयं गच्छं ।।९८ ।। धर्मान्तरायभीताः भीताः संसारगर्भवसतिभ्यः । नोदीरयन्ति कषायान् मुनयः मुनीनां सको गच्छः ॥९८॥