SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ गच्छाचारपइण्णयं २३० व्याख्या-धम्मंत० यत्र गच्छे धर्मास्यान्तरायः-कषायोदीरणाजन्यो विघ्नः, तस्माद् भीताः तथा संसारगर्भवसतिभ्यः-संसारमध्यवसतिभ्यो भीताः अत्र 'क्वचिद् द्वितीयादेः' (८-३-१३४) इति प्राकृतसूत्रेण पञ्चम्यर्थे षष्ठी, एवंविधा मुनयो मुनीनां कषायान् क्रोध १ मान २ माया ३ लोभरूपान् ४ नोदीरयन्ति, उपलक्षणत्वात् नोपेक्षते च, यद्वा मुनयो मुनीनामुपरि स्वकषायान्नोदीरयन्ति कषायोदीरणाया इह परलोकयोर्महापापफलप्रदत्वात्, हे गौतम ! स गच्छ इति । अत्र क्रोधफले क्षपकोदाहरणम्, तच्च चण्डकौशिकपूर्वभवसम्बन्धाभिधानेन पूर्वमुक्तमेव, मानफले अचंकारिभट्टोदाहरणं यथा-खितिपतिठियं नयरं जियसत्तु राया धारिणीदेवी सुबुद्धिसचिवो, तत्थ य नगरे धण्णो नामा सेट्ठी, तस्स भद्दा णाम भारिया, तस्स य धूया भट्टा, सा य माउपियभाउयाण य ओवातियसयलद्धा, मायपितादीयसव्वपरिजणो भणति-एसा जं करेति तं करेउ ण य केणवि किंवि चंकारेयव्वंति, ताहे लोगेण से कयं णामं अचंकारियभट्टा, सा य अतीव रूपवती बहुसु वणियकुलेसु वरिज्जति, धणो य सेट्ठी भणइ-जो एयं ण चंकारेहिति तस्सेसा दिज्जहितित्ति, एवं वरगे पडिसेहति । अण्णया सचिवेण वरिया, धणेण भणियं जइ ण किंचिवि अवराहे चंकारेहिसि तो ते पयच्छामो, तेण य पडिसुयं तस्स दिण्णा भारिया जाया, सो तं न चंकारेति सो य अमच्चो रातीए जामे गए रायकज्जाणि समाणेउं आगच्छति, सा तं दिणे दिणे खिसति, सवेलाए नागच्छांसत्ति, ततो सवेलाए एत्तुमाढत्तो, अण्णया रण्णो चिंता जाया किमेस मंती सवेलाए गच्छति ? रण्णो अण्णेहिं कहियं एस भारियाए आणाभंगं ण करेतित्ति, अण्णया रण्णा भणियं-इमं एरिसं तारिसं च कज्जं सवेलाए तुमे ण गंतव्, सो उस्सुअभूतोवि रायाणुवत्तीए ठिओ, सा य रुठ्ठा बारं बंधेउं ठिआ, अमच्चओ आगओ उस्सूरे दारमुग्घाडेहित्ति बहुं भणियावि जाहे ण उग्घाडेति ताहे तेण चिरं अत्थिऊण भणिया-तुमं ण चेव सामिणी होज्जासित्ति, अहो मे
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy