SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ३८ गच्छाचारपइण्णयं व्याधितः ६, खात्रखननमार्गपातनादिचौर्यनिरतः स्तेनः ७, श्रीगृहान्तःपुरनृपतिशरीरतत्पुत्रादिद्रोहविधायको राजापकारी ८, यक्षादिना प्रबलमोहोदयेन वा परवशतां नीत उन्मत्तः ९, न विद्यते दर्शनं-दृग यस्येत्यदर्शनो-अंधः स्त्यानर्द्धिनिद्रोदयवानप्यत्र द्रष्टव्यः १० ।।१|| गृहदास्याः सञ्जातो दुर्भिक्षादिष्वर्थादिना वा क्रीतः ऋणादिव्यतिकरे वाऽवरुद्धो दास उच्यते ११, दुष्टो द्विधा-कषायदुष्टो विषयदुष्टश्च, तत्र सर्षपभर्जिकाभिनिविष्टसाध्वादिवदुत्कटकषायः कषायदुष्टः, अतीव परयोषिदादिषु गृद्धो विषयदुष्टः १२, स्नेहाज्ञानादिपरतन्त्रतया यथास्थितवस्त्ववगमशून्यमानसो मूढः १३, यो राजादीनां हिरण्यादिकं धारयति स ऋणातः १४, जातिकर्म शरीरादिभिर्दूषितो जुङ्गितः, तत्र मातङ्गकौलिकवरुटसूचिकछिम्पकादयोऽस्पृश्या जातिजुङ्गिताः, स्पृश्या अपि स्त्रीमयूरकुक्कुटादिपोषकाः वंशवरत्रारोहणनापितसौकरिकवागुरिकत्वादिनिन्दितकर्मकारिणः कर्मजुङ्गिताः, करचरणकर्णादिवर्जिताः पङ्गुकुब्जवामनककाणप्रभृतयः शरीरजुङ्गिताः १५, अर्थग्रहणपूर्वकं विद्यादिग्रहणनिमित्तं वा एतावन्ति दिनानि त्वदीयोऽहमित्येवं येनात्मनः परायत्तता कृता भवति सोऽवबद्धः १६, रूपकादिमात्रया भृत्या धनिनां गृहे दिनपाटिकादिमात्रेण तदादेशकरणाय प्रवृत्तो भृतकः १७, शैक्षकस्य दीक्षितुमिष्टस्य निःस्फेटिकाअपहरणं शैक्षकनिःस्फेटिका तद्योगाद्यो मातापित्रादिभिरननुज्ञातोऽपहृत्य दीक्षितुमिष्यते सोऽपि शैक्षकनिःस्फेटिका, इत्येतेऽष्टादश पुरुषेषु दीक्षान भेदाः । एषां च बालादीनां दीक्षाप्रदाने प्रवचनमालिन्यसंयमात्मविराधनादयो दोषाः सुखावसेया एवेति न दर्शिताः । वैरस्वाम्यादीनां च प्रव्राजने कारणं निशीथैकादशोद्देशकादवसेयम् ।।२।। एते एव चाष्टादश भेदाः स्त्रीष्वपि, परं नपुंसकद्वारेऽयं विशेषः-यः पुरुषः नपुंसकः स प्रतिसेवते प्रतिसेवापयति च, स्त्री नपुंसिका पुनः स्त्रीवेदं नपुंसकवेदमपि वेदयति । अन्यावपि द्वाविमौ भेदौ भवतश्च, तद्यथा-गुर्विणी-सगर्भा, सबालवत्सा
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy