SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ ३७ गच्छाचारपइण्णयं श्रमणीं दीक्षित्वा तुशब्दात् प्रतीच्छकगणमपि सामाचारी-आगमोक्ताहोरात्रक्रियाकलापरूपां सत्स्वगच्छोक्तां वा न ग्राहयेत्-निर्जरापेक्षी सन्न शिक्षयेदित्यर्थः, तथा यः पुनर्बालानां शिष्याणां शिरःप्रभृतिअवयवमिति शेषः जिह्वया-रसनया उपलिम्पेत्-गौरिव वत्सस्य चुम्बेत्, अत्यन्तं बाह्यहितं करोतीत्यर्थः । ननु बालादीनां प्रव्राजने निषेधोऽस्ति तत्कथं बालानां शिष्यत्वं ? उच्यते यो यं प्रव्राजने बालो निषिध्यते स ऊनाष्टवर्षः, अत्र त्वष्टवर्षोपरिवर्ती बालो गृह्यते अपवादपदेन तूनाष्टवर्षोऽपि । अत्र प्रसङ्गात् बालादय उच्यन्ते-'बाले १ वुड्ढे २ नपुंसे य ३, कीबे ४ जड्डे य ५ वाहिए ६ । तेणे ७ रायावगारी अ ८, उम्मत्ते ९ य अदंसणे १० ।।१।। दासे ११ दुढे य १२ मूढे य १३, अणत्ते १४ जुंगिए इ य १५ । ओबद्धए य १६ भयए १७, सेहनिफेडिया इ य १८ ।।२।। गुब्विणी सबालवच्छा, पव्वावेउं न कप्पए | कायव्वा दुपयसंजुत्ता, एएसिं तु परूवणा ||३|| तत्र सप्ताष्टौ वर्षाणि यावबालोऽत्राभिधीयते १, सप्ततिवर्षेभ्य उपरि वृद्धः, अन्ये त्वाहुरर्वागपीन्द्रियादिहानिदर्शनात्षष्टिवर्षेभ्योऽप्युपरि वृद्धोऽभिधीयते २, न स्त्री न पुमान्नपुंसकं ३, यः स्त्रीभिर्भोगैर्निमन्त्रितोऽसंवृताया वा स्त्रियोऽङ्गोपाङ्गानि दृष्ट्वा शब्दं वा मन्मनोल्लापादिकं तासां श्रुत्वा समुद्भूतकामाभिलाषोऽभिसोढुं न शक्नोति स क्लीबः ४, जड्डस्त्रिधा-भाषया शरीरेण करणेन च, भाषाजकुः पुनरपि त्रिधा-जलमूकः मन्मनमूकः एलकमूकः, जलमग्न इव बुडबुडायमानो यो वक्ति स जलमूकः, यस्य तु वदतः खंच्यमानमिव वचनं स्खलति स मन्मनमूकः, यस्त्वेलक इवाव्यक्तं मूकतया शब्दमात्रमेव करोति स एलकमूकः, यः पथि भिक्षाटने वन्दनादिषु वाऽतीव स्थूलतया शक्तो न भवति स शरीरजङः, करणंक्रिया तस्यां जड्डः समितिगुप्तिप्रतिक्रमणप्रत्युपेक्षणासंयमपालनादिक्रियाकलापं पुनःपुनरुपदिश्यमानमप्यतीव जड्डतया यो ग्रहीतुं न शक्नोति स करणजड्ड इत्यर्थः ५. भगन्दरातीसारकुष्टप्लीहशूलार्श:प्रभृतिरोगैम्रस्तो
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy