________________
गच्छाचारपइण्णयं
९८
भणसु एयाइं, नवरि न जुत्तमेयं जं साहूणं अवण्णवायं भासिज्जइ, अन्नं च किं न पिच्छसि एएसिं महाणुभागाणं चेट्ठियं-छट्ठट्ठमदसमदुवालसममासखवणाइहिं आहारगहणं गिम्हायावणद्वाणवीरासणउक्कुडुयासणादिनाणाभिग्गहधारणेण उक्किट्ठतवाणुचरणेणं च सुक्कं चम्ममंससोणियं ति ? महाउवासगो सि तुमं ! महाभासासमिइविदिया तए ! जेणेरिसगुणोवउत्ताणंपि महाणुभागाणं साहूणं कुसील त्ति नामं संकप्पियं ति । तओ भणियं नाइलेणं जहा- मा वच्छ ! तुमं एतेण परितोसमुवयासि, जहा अहियं अलीयाचारेणं परिमुसिओ अकामनिज्जराए वि किंचि कम्मक्खयं भवइ, किं पुण जं बालतवेण, ता एते बालतवस्सिणो दट्ठव्वा, जओ णं किं किंची उस्सुत्तं मग्गयातिरित्तमेतेसिं पदीसइ । अन्नं च सुमई ! नत्थि मम इमाणुवरि कवि सुहमोवि मणसावि पओसो जेणाहं एएसिं दोसग्गहणं करेमि, किंतु मए भगवओ तित्थगरस्स सगासे एरिसं अवधारियं जहा कुसीले अदट्ठब्बे, ताहे भणियं सुमइणा जहा जारिसओ तुमं निबुद्धिओ तारिसो सो वि तित्थयरो जेण य तुज्झमेयं वागरियं ति, तओ एवं भणमाणस्स सहत्थेणं झंपियं मुहकुहरं सुमइस्स, नाइलेणं भणिओ अ जहा-भद्दमुह ! मा जगिक्कगुरुणो तित्थयरस्सासायणं कुणसु, मए पुणो भणसु जहिच्छियं, नाहं ते किंपि पडिभणामि । तओ भणियं सुमइणा
एते वि साहु कुसीले, ता इत्थ जगे न कोइ सुसीलो अत्थि । तओ भणियं नाइलेणं- भद्दमुह सुमई ! इत्थं जइऽलंघणिज्जवक्कस्स भगवओ वयणमायरेयव्वं, जं चेत्थ कयाइ न विसंवएज्जा, नो णं बालतवस्सीणं चेट्ठिअं, जओ णं जिणिदवयणेणं नियमओ ताव कुसीले इमे दीसंति, पव्वज्जाए पुण गंधंपि नो दीसइ एएसिं, जेण पिच्छ पिच्छ तावेयस्स साहुणो बिइज्जियं मुहणंतयं दीसइ, ता एस ताव अहिगपरिग्गहदोसेण कुसीले, न एयं साहूणं भगवया आइट्टं, जमहिगपरिग्गहधारणं कीरइ, तावेत्थ हीणसत्तो हुंतो एसेवं मणसाऽज्झवसे,