________________
गच्छाचारपइण्णयं जहा-जइ ममेयं मुहणंतगं विप्पणिस्सिहिता बीयं कत्थ पाविज्जा ? नो एवं चिंतेइ मूढो, जहा अहिगाणु वओगोवहीधारणेण मज्झ परिग्गहवयस्स भंग होही । अहवा किं संजमेऽभिरओ एस मुहणंतगादि संजमोवओग्गधम्मोवगरणेण वि सीएज्जा ? निअमओ णं विसीएण य सत्ताण य हीणसत्तो हमिइ पायडेइ उम्मग्गायरणं च पयंसेइ पवयणं च मइलेइं त्ति । एस पुण पिच्छसि सामन्नवन्नो ? एएण कल्लं तीए वि निअंसणाए इत्थीए अंगं दिटुं, निज्झाइऊण जन्नालोइयपडिक्कंतं, तं किं तए न विण्णायं ? एस उण पिच्छसि परूढविष्फोडगविम्हियाणणो ? एएण संपयं चेव लोयट्ठाए सहत्थेणं अदिनच्छारगहणं कयं तए वि दिह्रमेयं ति । एसो उण पिच्छसि संघडियकन्नो ? एएण अणुग्गए सूरिए उठेह वच्चामो उग्गयं सूरियं ति तया वि हसियमिणं । एसो उ पेच्छसि ? इमेसिं जेट्ठसहो एसो अज्जरयणीए अणुवउत्तो पसुत्तो विज्जुक्काए फुसिओ न एतेणें कप्पग्गहणं कयं, तहा पभाए हरियतणं वासाकपंचलेण संघट्टियं, तहा बाहिरोदगस्स परिभोगं कयं, बीअकायस्सोपरेणं परिसक्किओ, अविहीए एस खारथंडिलाओ महुरं थंडिलं संकमिओ, तहा पहं पडिवण्णेणं साहुणा कमसयाइक्कमे इरियं पडिक्कमियव्वं । तहा चरेयव्वं, तहा चिट्टेयव्, तहा सएयव्वं, तहा भासेयव्वं, जहा छक्कायमइगयाणं जीवाणं सुहुमबायरपज्जत्तापज्जत्तझगमागमट सव्वजीवपाणभूयसत्ताणं संघट्टणं परियावणा किलामणोद्दवणं वा न भवेज्जा । ता एतेसिं पव्वइयाणं एयस्स एक्कमवि न इत्थ दीसइ । जं पुण मुहणंतयं पडिलेहमाणो अज्जमए एसो चोइओ जहा-एरिसं पडिलेहणं करेसि जेण वाउकायं फडफडस्स संघट्टेज्जा सरियं च पडिलेहणाए संतिअं कारणं ति । ता भद्दमुह ! एएण सम्मं संजमट्ठाणंतराणं एगमवि नो परिरक्खियं ता किमेस साहू भन्नेज्जा ? जस्सेरिसं पमत्तत्तणं, न एस साहू जस्सेरिसं निद्धम्मसंपलत्तणं । भद्दमुह ! पिच्छ पिच्छ सूणो इव निद्धंसो छक्कायविमद्दणो