SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ गच्छाचारपइण्णयं १०० कहाभिमे एसो । अहवा वरं सूणो जस्स णं सुहुममविनियमवयभंगं नो भविज्जा एसो उ नियमभंगं करेमाणो केण उवमिज्जा । ता वच्छ सुमइ भद्दमुह ! न एरिसकत्तव्वायरणाओ भवंति साहू । एतेहिं च कत्तव्वेहिं तित्थअरवयणं सरेमाणो को एतेसिं वंदणगमवि करिज्जा । अन्नं च एएसिं संसग्गेणं कयाइ अम्हाणंपि चरणकरणेसु सिढिलत्तं भवेज्जा, जेणं पुणो पुणो आहिंडेमो घोरं भवपरंपरं । तओ भणियं सुमइणा-जइ एए कुसीले तहावि मए एएहिं समं पव्वज्जा कायव्वा । जं पुण तुमं करेसि तमेव धम्मं नवरं को अज्ज तं समायरिडं सक्को । ता मुअसु करं मए एएहिं समं गंतव्वं जाव णं नो दूरं वयंतिमे साहुणो त्ति । तओ भणियं नाइलेणं-भद्दमुह सुमइ ! नो कल्लाणं एतेहिं समं गच्छमाणस्स तुज्झं ति, अहं च तुज्झ हियवयणं भणामि । एवं ठिए जं चेव बहुगुणं तमेव अणुसेवय, नाहं तव दुक्खेण धरेमि । अह अन्नया अणेगोवाएहिं निवारिज्जंतो न ठिओ, गओ सो मंदभग्गो सुमई गोयमा ! पव्वइओ य । अह अन्नया वच्चंतेणं मासपंचगेणं आगओ महारोरवो दुवालससंवच्छरिओ दुभिक्खो, तओ ते साहुणो तक्कालदोसेण अणालोइयपडिक्कंता मरिऊणोववन्ना भूयजक्खरक्खसपिसायाणं वाणमंतरदेवाणं वाहणत्ताए, तओ चविऊणं मेच्छजाईए कुणिमाहारकूरज्झवसायदोसाओ सत्तमाए पुढवीए, तओ उव्वट्टिऊण तईयाए चउवीसगाए सम्मत्तं पाविहंति, तओ सम्मत्तलंभभवाओ तइयभवे चउरो सिज्झिहिंति एगो न सिज्झिही जो सो पंचमगो सव्वजेट्टो, जओ णं सो एगंतमिच्छद्दिट्ठी अभव्वो अ । से भयवं! जे से मई से भव्वे उयाहु अभव्वे ? गोयमा ! भव्वे, से भयवं ! जइ णं भव्वे ताणं मए समाणे कहिं समुप्पण्णे ? गोयमा ! परमाहम्मियासुरेसु । से भयवं ! किं भव्वे परमाहम्मियासुरेसुं समुप्पज्जइ ? गोयमा ! जे केइ घणरागदोसमोहमिच्छत्तोदएणं सुकहियं पि परमहिओवएस अवमन्नेत्ता णं दुवालसंगं च सुयनाणमप्पमाणीकरिय अयाणित्ता य समयसब्भावं
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy