SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ ९७ गच्छाचारपइण्णयं · अलंघणिज्जा तित्थयरवाणी, अन्नं च जाव एतेहिं समं गम्मइ ताव णं चिट्ठउ ताव दरिसणं आलावादीणि निअमा भवंति, ता किं अम्हेहिं तित्थयरवाणी उल्लंघइत्ता णं गंतव्वं ? एवं निअमणे भाविऊण तं सुमतिं हत्थे गहाय निवडिओ नाइलो साहुसत्थाओ निविट्ठो अ चक्खुविसोहीए फासुगभूपएसे । तओ सुमइणा भणियं जहा- 'गुरुणो मायावित्त (पिअर )स्स, जिट्ठभाया (उणा ) तहेव भयणीणं । जत्थुत्तरं न दिज्जइ, हे देव ! भणामि किं तत्थ ।।१।। आएसमवामाणं, पमाणपुव्वं तह त्ति नायव्वं । मंगलममंगलं वा, तत्थ वियारो न कायव्वो ।।२ ।। नवरं इत्थ य मे वी, दायव्वं अज्जमुत्तरमिमस्स । खरफरुसकक्कसानिट्ठ- दुट्ठनिडुरसरेहिं तु ।।३।। अहवा कह उच्छलउ, जीहा मे जिट्ठभाउणो पुरओ । जस्सुच्छंगे विणिअं सिणेहरमिओऽसुइविलित्तो ||४|| अहवा कीस न लज्जइ, एस सयं चेवमेव पभणंतो । जं नु कुसीले एते, दिट्ठीए वी न दट्ठव्वे ।।५।।' साहुणो त्ति जाव न एव इयं वागरेइ, ताव इंगियागारकुसलेण मुणियं नाइलेणं, जहा णं अलियकसाइओ एस मणागं सुमती ता किमहं पडिभणामि त्ति चिंतिउं समाढत्तो । जहा - 'कज्जेण विण अकंडे, एस पकुविओ हु ताव संचिट्ठे । संपइ अणुणिज्जंतो, न याणिमो किं व बहु मणे ।।१।। ता किं अणुणेमि मिणं, उदाहु बोलउ खणद्धतालं वा । जेणुवसमियकसाओ, पडिवज्जइ तं तहा सव्वं । । २ । । अहवा पत्थावमिणं, एयस्स वि संसयं अवहरेमि । एस न याणइ भद्दं, पावविसेसं न परिकहियं । । ३ । । ' ति चिंतेऊण भणिउमाढत्तो - 'नो देमि तुज्झ दोसं, न यावि कालस्स देमि दोसमहं । जं हियबुद्धीइ सहोयरा वि भणिया पकुव्वंति ||१|| जीवाणं चिय इत्थं, दोसं कम्मट्ठजालकि सियाणं । चउगइनिप्फिडियाणं, हिओवएसं न बुज्झति ।।२।। घणरागदोसकुग्गहमोहमिच्छत्तखवलिअमणाणं । भाइ विसं तालउडं, हिओवएसाइ मन्नंति ।।३।।' एवमायन्निऊण तओ भणियं सुमइणा जहा- तुमं चेव सच्चवाई
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy