SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ गच्छाचारपइण्णयं जाहे असुहकम्मोदएणं न पहुप्पए संपया ताहे न पहुप्पंति अठ्ठाहिया महिमादयो इट्टदेवयाणं जहट्ठिए पूयासक्कारे साहम्मियसम्माणे बंधुजणसंववहारे अ । अहन्नया अचलंतेसुं अतिहिसक्कारेसुं अपूरिज्जमाणेसुं पणयजणमणोरहेसु विहडंतेसु य सुहियं सयणमित्तबंधवकलत्तपुत्तणत्तुयगणेसुं विसायमुवगएहिं गोयमा ! चिंतियं तेहिं सढगेहिं तं जहा-'जा विहवो ता पुरिसस्स, होइ आणापडिच्छओ लोगो । गलिओदयं घणं विज्जुला वि दूरं परिच्चयइ ।।१।।' एवं च चिंतिऊण अवरुप्परं भणिउमारद्धे, तत्थ पढमो-'पुरिसेण माणधणवज्जिएण, परिहीणभागधिज्जेण । ते देसा गंतव्वा, जत्थ सवासी न दीसंति ||१|| तह बीओ-'जस्स धणं तस्स जणो, जस्सत्थो तस्स बंधवा बहवे | धणरहिओ अ मणूसो, होइ समो दासपेसेहिं ||१।।' अह एवं अवरुप्परं संजोजेऊण गोअमा ! कयं देसपरिच्चायनिच्छयं तेहिं जहा वच्चामो देसंतरं ति, तत्थ णं कयाइ पुज्जंति चिरचिंतिए मणोरहे हवइ य पव्वज्जाए सह संजोगो जइ दिव्वो बहुमन्निज्जा, जाव णं उज्झिऊण तं कमागयं कुसत्थलं पडिवन्नं विदेसगमणं । अह अन्नया अणुपहेण गच्छमाणेहिं दिट्ठा तेहिं पंच साहुणो छटुं समणोवासगं ति । तओ भणियं-नाइलेणं जहा-भो भो सुमई भद्दमुह ! पिच्छ केरिसो साहुलत्थो ता एएण चेव साहुसत्थेणं गच्छामो, जइ पुणो वि नूणं गंतव्वं । तेण भणियं-एवं होउ त्ति, तओ संमिलिया तत्थ सत्थे, जाव णं पयाणगमेगं वहंति, ताव णं भणिओ सुमई माइलेणं-जहा णं भद्दमुह ! मए हरिवंसतिलयमरगयच्छविणो सुगहियनामधिज्जबावीसइमतित्थगरस्स णं अरिट्टनेमिनामस्स पायमूले सुहनिसन्नेणं एवं अवधारियं आसी, जहा-जे एवंविहे अणगाररूवे भवंति, ते अ कुसीले, जे कुसीले ते दिट्ठीए वि निरिक्खिउं न कप्पंति, ता एते साहुणो तारिसे, मणागं न कप्पइ एएसिं सममम्हाण गमणसंसग्गं, ता वच्चंतु एते, अम्हे अप्पसत्येणं चेव वइस्सामो, न कीरइ तित्थयरवयणस्सातिक्कमो, जओ णं ससुरासुरस्सावि जगस्स
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy