________________
२५
गच्छाचारपइण्णयं पज्जलियं हुयवहं दटुं, निस्संको तत्थ पविसिउं । अत्ताणं निद्दहिज्जाहि, नो कुसीलस्स अल्लिए ।।४९ ।। प्रज्वलितं हुतवहं दृष्ट्वा, निःशङ्कं तत्र प्रविश्य । आत्मानं निर्दहेत् नैव कुशीलमालीयेत् ॥४९॥
व्याख्या - प्रज्वलितं हुतवहं-वैश्वानरं दटुमिति दृष्ट्वा-विलोक्य निःशङ्कः-त्यक्तशङ्कस्तत्र हुतवहे प्रविश्य-प्रवेशं कृत्वा आत्मानं निर्दहेत्ज्वालयेदित्यर्थः । परं नो-नैव 'कुसीलस्स' त्ति 'क्वचिद् द्वितीयादेः' (८-३-१३४) इति प्राकृतसूत्रेण द्वितीयास्थाने षष्ठीविधानात् कुशीलं 'अल्लिए' ति आश्रयेदनन्तसंसारहेतुत्वात् । उक्तं च श्रीमहानिशीथद्वितीयाध्ययनप्रान्ते-'जीवे संमग्गमाइण्णे, घोरं वीरं तवं चरे । अचयंतो इमे पंच, कुज्जा सव्वं निरत्थयं ।।१।। पासत्थोसन्नहाछंदे, कुसीले सबले तहा । दिट्ठीए वि इमे पंच, गोयमा न निरिक्खए ।।२।।' अत्र चतुर्थाध्ययनोक्तसुमतिदृष्टान्तो यथा-'से भयवं ! कहं तेण सुमइणा कुसीलसंसग्गी कया आसीओ जीए उ एरिसे अइदारुणे अवसाणे समक्खाए जेण भवकायठिईए अणोरपारं भवसायरं भमिही, से वराए दुक्ख संतत्ते अलभंते सव्वन्नुवएसियअहिंसालक्खणखमाइदसविहे धम्मे बोहिंति ? गोयमा! णं इमे तं जहा-अत्थि इहेव भारहे वासे मगहा नाम जणवओ, तत्थ कुसत्थलं नाम पुरं, तम्मि य उवलद्धपुन्नपावे सुमुणियजीवाइपयत्थे नाइलसुमइनामधिज्जे दुवे सहोयरे महिड्डिए सड्ढगे अहेसि । अह अन्नया अंतरायकम्मोदएण विअलियं विहवं तेसिं, न उण सत्तपरक्कमे । एवं तु अचलियसत्तपरक्कमाणं तेसिं अच्चंतपरलोगभीरुणं विरयकूडकवडालियाणं पडिवन्नजहोवइट्ठदाणाइचउक्खंधउवासगधम्माणं अपिसुणा णं अमच्छरीणं अमायावीणं किं बहुणा ? गोयमा ! ते उवासगे णं आवसहे गुणरयणाणं पभावखंतीए निवासे सुयणमित्तीणं, एवं तेसिं बहुवरिसवन्नणिज्जगुणरयणाणं