SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ १४१ गच्छाचारपइण्णयं दोहवि वग्गाण दोसु खित्तेसु त्ति एत्थ पुढो ठिताणं संजतीणं वा दुक्खं वावारो बुज्झति, दोसदंसी य पुढो खित्ते ठवेह जतो अदोसा समुप्पज्जंति, तं न घेत्तव्वं आगमे य पव्वावेज्जा, अतो संसतो किं परियट्टियव्वाओ न परियट्टियव्वाओ ? आयरिओ भणइ नत्थि कोइ नियमो जहा अवस्सं परियट्टियव्वाओ न वत्ति, जइ पुण पव्वावेत्ता णायओ परियट्टति तो महतीए णिज्जरा वट्टति, अह अण्णायओ पालेइ तो अतिमहामोहं पकुव्वइ दीहं संसारं णिवत्तेइ, तो केरिसेण परियट्टियव्वाओ ? को वा परिट्टणे विधी ? अतो भणति, सहू भीयपरिसो त्ति एतेहिं दोहिं पदेहिं चउभंगो कायव्वो-सहू भीयपरिसो १ सहू अभीयपरिसो २ असहू भीयपरिसो ३ असहू अभीतपरिसो ४ धितिबलसंपण्णो इंदियनिग्गहसमत्यो थिरचित्तो य आहारोवधिखेत्ताणि य तप्पाउग्गाणि उप्पाएउं समत्थो एरिसो सहू, जस्स सव्वो साहुणिवग्गो भया न किंचि अकिरियं करेति भया कंपति एसो भीतपरिसो, एत्थ पढमभंगिल्लस्स परियट्टणं अणुण्णायं, सेसेसु तिसु भंगेसु नाणुण्णायं, अह परियट्टति तो चउगुरुं 'परियट्टणे जं च' त्ति बितियभंगिल्लो अप्पणा सहू परं अभीतपरिसत्तणओ जं ताओ सच्छंदपयाराओ काहिंति तं पावति, ततियभंगिल्लो पुण असहुभीतत्तणओ तासिं अंगपच्चंगसंठाणचारुल्लवियपेहिय दडुं जं समायरति तं पावति, चरि य बितियततियभंगदोसा दट्ठव्वा । पढमभंगिल्लो जति पुण पव्वावेती, जावज्जीवाइ ताओ पालेति । अण्णासति कप्पेवि हु, गुरुगा जं निज्जरा विउला ।।२।। 'जति'त्ति अब्भुवगमे किमब्भुवगच्छति, ताओ पव्वावेउं जति ता पव्वावेति तो विधीए जावज्जीवं परियट्टेति, 'पुण—त्ति विसेसणे किं विसेसेति इमं सो पढमभंगिल्लो जइ जिणकप्पं पडिवज्जिउकामो अण्णं च अज्जाओ परिअट्टियव्वाओ तो किं करेउ ? जइ अत्थि गच्छे अन्नो परिअट्टगो तो चिरदिक्खियाओ अहिणवाओ दिक्खेउं तस्स समप्पेउं जिणकप्पं पडिवज्जउ, अह नत्थि अन्नो परियट्टगो तो मा जिणकप्पं
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy