SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ गच्छाचारपइण्णयं १४२ पडिवज्जउ ताओ चिय परियट्टउ एवं विसेसेति किं एवं भन्नइ, उच्यतेअन्नवट्टावगस्सासति जति जिणकप्पं पडिवज्जति तो चउगुरुगा । अण्णं च जिणकप्पट्ठिअस्स जा निज्जरा तओ विधीए संजतीउ अणुपालेंतस्स विउलतरा णिज्जरा भवतीति । तथाऽत्र प्रसङ्गतो निशीथाष्टमोद्देशकभाष्यचूर्णीगतः साधुभिः सार्धं साध्वीविहारविधिर्यथा-'इदाणिं गच्छस्स आणण त्ति दारं-पडिलेहिए अ खित्ते, संजतिवग्गस्स आणणा होइ । निक्कारणंमि मग्गउ, कारणि पुरओ व समगं वा ।।१।। जया खेत्ताओ खेत्तं संजतीउ संचारिज्जंति तदा निभए निराबाधे साहू पुरतो ठितो ताओ अ मग्गतो ठिता, आगच्छंति, भयाइकारणे पुण साहू पुरतो मग्गतो पक्खा पक्खिअं वा समंतओ वा ठिता गच्छंति ||१|| निप्पच्चवाइसंबंधि भाविओ गणहरो प्पबितइतो । णेति भये पुण सत्थेण सद्धिं कयकरणसहिओ वा ।।२।। संजतीणं संबंधिणो जे संजया तेहिं सहितो गणधरो अप्पबितिओ अप्पतितिओ वा निप्पच्चवाए णेति, सपच्चवाए सत्थेण सद्धिं णेति, जो वा संजओ सहस्सजोही सत्थे वा कयकरणो तेण सहितो णेति ||२|| उभयट्ठा विणिविट्टं मा पेल्ले समणि तेण पुरवेगे । तं उ न जुज्जइ अविणयविरुद्धउभयं च जयणाए । । ३ । । एगे आयरिया भणंति पुरतो वि ठिता संजतीउ गच्छंतु किं कारणं, आह - काइअसण्णाविणिविट्टं संजतं मा वइणीपेल्लिहि त्ति । सोवा वइणि तम्हा पुरतो गच्छंतु तं न जुज्जति || कम्हा तासि अविणतो भवति लोगविरुद्धं च तम्हा उभयं जयणाए करेज्ज का जयणा ? जत्थ एगो काइअसण्णं वोसिरति, तत्थ सव्वेवि चिट्ठति, ततो सव्वेवि चिट्ठते दट्टु मग्गओ चेव चिट्ठति, ताओ विपि सरीरचितं करेंति एवं दोसा न भवतीति । अयं च साध्वीविहारविधिबृहत्कल्पवृत्तिप्रथमखण्डप्रान्तेऽप्यस्ति । तथा साधुसाध्वीनामेकत्र स्थानाद्याश्रित्य स्थानाङ्गपञ्चमस्थानकेऽप्युक्तं यथा-' पंचहिं ठाणेहिं निग्गंथा य निग्गंथीओ य एगंतओ ठाणं वा सेज्जं वा निसीहियं वा "
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy