________________
१४३
गच्छाचारपइण्णयं चेयमाणे नाइक्कमंति, तं जहा-अत्थेगइआ निग्गंथा य निग्गंथीओ य एगं महं आगामिअं छिन्नावायं दीहमद्धमडविमणुपविठ्ठा, तत्थेगयतो ठाणं वा सेज्जं वा निसीहिअं वा चेअमाणे नाइक्कमंति १, अत्थेगइया निग्गंथा य निग्गंथीओ य गामंसि वा नगरंसि वा जाव रायहाणिंसि वा वासं उवागया एगइया जत्थ उवस्सयं लभंति एगइआ णो लभंति तत्थेगयतो ठाणं वा जाव नाइक्कमति २, अत्थेगइया निग्गंथा य निग्गंथीओ य नागकुमारावासंसि वा सुवन्नकुमारावासंसि वा वासं उवागया तत्थेगयओ जाव णाइक्कमंति ३, आमोसगा दीसंति ते इच्छंति णिग्गंथीओ चीवरपडिआए पडिगाहित्तए तत्थेगयओ जाव णाइक्कमंति, ४, जुवाणा दीसंति ते इच्छंति णिग्गंथीओ मेहुणपडिआए पडिगाहित्तए तत्थेगयओ ठाणं वा जाव णाइक्कमंति ५, इच्चेतेहिं पंचहिं ठाणेहिं जाव णाइक्कमंति तथा पंचहिं ठाणेहिं समणे णिग्गंथे अचेलए सचेलिआहिं णिग्गंथीहिं सद्धिं संवसमाणे णाइक्कमंति, तं जहा खित्तचित्ते समणे निग्गंथे निग्गंथेहिं अविज्जमाणेहिं अचेलए सचेलिआहिं णिग्गंथीहिं संवसमाणे णाइक्कमइ १, एवमेतेणं गमएणं दित्तचित्ते २, जक्खाइढे ३, उम्मायपत्ते ४, निग्गंथी पव्वाविए समाणे निग्गंथेहिं अविज्जमाणेहिं अचेलए सचेलिआहिं निग्गंथीहिं सद्धिं संवसमाणे णाइक्कमति ५ ।' इति, गाथाछन्दः ।।७० ।। पूर्वमार्याधिकारे 'जइवि सयं थिरचित्तो' इत्यादिना कस्यचिदार्यया रागादिप्रादुर्भावेन चारित्रभ्रंशोऽपि स्यादित्युक्तमथ वाङ्मात्रेणापि भ्रष्टचारित्रस्य दण्डप्रतिपादनद्वारेण प्रस्तुतमेवाह
वायामित्तेण वि जत्थ, भट्टचरिअस्स निग्गहं विहिणा । बहुलद्धिजुअस्सावी, कीरइ गुरुणा तयं गच्छं ।।७१ ।। वाङ्मात्रेणापि यत्र, भ्रष्टचरितस्य निग्रहो विधिना । बहुलब्धियुतस्थापि, क्रियते गुरुणा सको गच्छः ॥७१॥