________________
१०३
गच्छाचारपइण्णयं जयणयरवेगेण रयणदीवहुत्तो वच्चंति, इयरे य तं सुसाउबहुगंधदव्वसंसक्कारियपोराणमज्जमंसमासाइय पुणो सुट्ठयरं तेसिं पिट्ठीए धावंति, पुणो वि तेसिं महुपडिपुन्नं लाउगमेगं मुंचंति, एवं ते गोयमा ! महुमज्जलोलए संपलग्गे ताव णयंति जाव णं ते घरट्टसंठाणे वइरसिलासंपुडतो जाव णं तावइयं भूभागं संफुसंति, ताव णं जमेवासन्नं वइरसिलासंपुडं जंभायमाणपुरिसमुहागारं विहाडियं चिट्ठइ, तत्थेव जाइं महुमज्जमंसपडिपुन्नाइं समुद्धरियाई सेसाइं लाउगाइं ताई तेसि पिच्छमाणाणं तत्थ मुत्तूणं निअनिलएसु वच्चंति । इयरे अ मज्जमहुलोलए जाव णं तत्थ पविसंति, ताव णं गोयमा ! जे ते पुव्वमुक्के पक्कमंसखंडे जे अ ते महुमज्जपडिपुन्ने भंडगे, जं च महुए चेव आलित्तं सव्वं तं सिलासंपुडं पिक्खंति, ताव णं तेसिं महंतं परिओसं महंतं तुढेि महंतं पमोयं भवइ, एवं तेसिं महुमज्जपक्कमंसं परिभुजेमाणाणं जाव णं गच्छंति सत्तट्ठदसपंच वा दिणाणि, ताव णं ते रयणदीवनिवासी मणुया एगे सन्नद्धबद्धसाउहकरग्गा तं वइरसिलं वेढिऊण सत्तट्ठपंतीहिं अच्छंति । अन्ने तं घरट्टसिलासंपुडं मज्झट्ठियाणं ताणं जलमाणुसाणं एगहें मिलंति । तंमि य मेलिज्जमाणे गोयमा ! जइ णं कहवि तुडिविभागाओ तेसिं एक्कस्स दुण्डंपि वा निप्फेडं भविज्जा । तओ तेसिं रयणदीवनिवासिमणुयाणं सविडविपासायमंदिरे स चउप्पयाणं तक्खणा चेव तेसिं हत्थाणं संहारकालं भवेज्जा । एवं तु गोयमा ! तेसिं तेण वज्जसिलाघरट्टसंपुडेणं मिलियाणंपि तहियं चेव जाव णं सव्वट्ठिए दलिऊणं न संपीसिए सुकुमालिया य ताव णं तेसिं नो पाणाइक्कम भविज्जा । तेउ अट्ठीवइरमिव दुद्दले तेसिं तु तत्थ य वइरसिलासंपुडं कण्हगगोणगेहिं आउत्तमादरेणं अरहट्टघरट्टखरसन्हिगचक्कमिव परिमंडलं भमाडिय ताव णं खेडंति जाव णं संवच्छरं, ताहे तं तारिसं अच्चंतघोरदारुणं सारीरमाणसं महादुक्खसन्निवायं समणुभवेमाणाणं पाणाइक्कमं भवइ तहावि ते तेसिं अडिओ नो फुडंति नो दोफले भवति