________________
गच्छाचारपइण्णयं
नो संदलिज्जति, नो पहिरिसंति, नवरं जाई का वि संधिसंधाणबंधणाइं ताइं सव्वाइं विच्छुडेत्ता विजज्जरीभवंति तओ णं इय उवलघरट्टस्सेव परिस्सडियं चुन्नमिव किचि अंगुलाइयं अट्ठिखंडं दड्गुणं ते रयणदीवगे परिओसमुव्वहंति । सिलासंवुडाई उव्विहाडिऊण ताओ अंतरंडगोलियाओ गहाय जे तत्थ तुच्छविहवे ते पभूयदव्वसंघाएणं विक्किणंति । एएणं विहाणेणं गोयमा ते रयणदीवनिवासिणो मणुया ताओ अंतरंडगोलियाओ गिण्हंति । से भयवं ! कहं ते वराए तं तारिसं अच्चंतं घोरदारुणं सुदुस्सहं दुक्खनियरं विसहमाणे निराहारपाणगे संवच्छरं जाव पाणेवि धारयंति ? गोयमा ! सकयकम्माणुभावाओ, शेषं तु प्रश्नव्याकरणवृद्धविवरणादवसेयम् । से भयवं ! तओ मए समाणे से सुमई जीवे कहं उववायं लभेज्जा ? गोयमा ! तत्थेव पडिसंतावदायगथले तेणेव कमेणं सत्तभवंतरे तओ विदुट्ठसाणे १ तओ वि कण्हे २ तओ वि वाणमंतरे ३ तओ वि लिंबत्ताए वणस्सइए ४ तओ वि मणुएसु इत्थिताए ५ तओ वि छट्ठीए ६ तओ वि मणुयत्ताए कुट्ठी ७ तओ वि महक्काए जूहाहिवई गए ८ तओ वि मरिऊण मेहुणासत्ते अणंतवणप्फईए ९ तओ वि अणंतकालाओ मणुएस संजाए महानेमित्ती १० तओ वि सत्तमा ११ तओ वि महामच्छे चरमोयहिम्मि १२ तओ सत्तमा १३ तओ वि गोणे १४ तओ मणुए १५ तओ विडविकोइलियं १६ तओ वि जलोयं १७ तओ वि महामच्छे १८ तओ वि तंदुलमच्छे १९ तओ वि सत्तमीए २० तओ रासहे २१ तओ वि साणे २२ तओ वि किमी २३ तओ दद्दुरे २४ तओ तेउकाए २५ तओ वि कुंथू २६ तओ वि महुयरे २७ तओ वि चिडए २८ तओ वि उद्देहिगं २९ तओ वि वणप्फई ३० तओ अणंतकालाओ मणुएसु इत्थीरयणं ३१ तओ वि छट्ठीए ३२ तओ वि करेणू ३३ तओ वेसामंडियनामपट्टणं तत्थोवज्झायगेहासन्ने लिंबत्तेण वणस्सई ३४ तओ वि मणुएसु खुज्जित्थी ३५ तओ वि मणुयत्ताए पंडगे ३६ तओ वि मणूयत्तेण दुग्गए ३७ तओवि
"
१०४