SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ १०५ गच्छाचारपइण्णयं दमए ३८ तओ वि पुढवादीसु भवकायठिइए पत्तेयं ३९ तओ वि मणुए ४० तओ बालतवस्सी ४१ तओ वाणमंतरे ४२ तओवि पुरोहिए ४३ तओ वि सत्तमाए ४४ तओ वि मच्छे ४५ तओ वि सत्तमाए ४६ तओ वि गोणे ४७ तओ वि मणुए महासम्मद्दिट्ठी अविरए चक्कहरे ४८ तओ पढमाए ४९ तओ वि इब्भे ५० तओ वि समणे अणगारे ५१ तओ वि अणुत्तरसुरे ५२ तओ वि चक्कहरे महासंघयणी भवित्ताणं निम्विन्नकामभोगे जहोवइटुं संपुन्नं संजमं काऊण गोयमा ! से णं सुमइ जीवो परिनिव्वुडिज्जा | तहा य-जे भिक्खू वा भिक्खुणी वा सड्ढो वा सड्ढो वा परपासंडीणं पसंसं करिज्जा, जे आ वि णं निन्हगाणं पसंसं करिज्जा, जे णं निन्हगाणं अणुकूलं भासिज्जा, जे णं निन्हगाणं आययणं पवेसिज्जा, जे णं निन्हगाणं गंथसत्थपयक्खरं वा परूविज्जा, जे णं निन्हगाणं संतीए कायकिलेसाइए तवे वा संजमे वा नाणे वा विन्नाणे वा सूए वा पंडिच्चे वा अभिमुहसुद्धपरिसामज्झगए सिलाहेज्जा, से वि य णं परमाहम्मिएसुं उववज्जेज्जा जहा सुमई, इत्यादिभावना श्रीमहानिशीथचतुर्थाध्ययनादेवावसेया | से भयवं ! सो उण नाइलसड्ढो कहिं समुप्पन्नो ? गोयमा ! सिद्धीए । से भयवं ! कहं ? गो० ! तेण महाभागेण तेसिं कुसीलाणं नियट्टिऊण तीए चेव बहुसावयतरुसंडसंकुलाए घोरकंतराए अडवीए सव्वपावकलिमलकलंकविप्पमुक्कं तित्थयरवयणं परमहियं सुदुल्लहं भवसएसु वि इति कलिऊण अच्चंतविसुद्धासएण फासुदेसंमि निप्पडिकम्म निरायारं पडिवन्नं पायवोवगममणसणं ति, अन्नया तेणेव पएसे णं विहरमाणो समागओ तित्थयरो अरिनेमी (ग्रं० २०००) तस्स य अणुग्गहट्ठाए, तेण य अचलिअसत्तो भव्वसत्तो त्ति काऊण, उत्तमट्ठसाहणी कया साइसया देसणा तमायन्नमाणो सजलजलहरनिनायदेवदुंदुहीनिग्घोसं तित्थयरभारइं सुहज्झवसायपरो आरूढो खवगसेणीए अपुव्वकरणेणं अंतगडकेवली जाओ, एएण अटेणं एवं वुच्चइ जहा णं गोयमा ! सिद्धए । तेणं गोयमा
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy