________________
गच्छाचारपइण्णयं गोलियाणं संबंधेणं ते वरागा गोयमा ! अणोवमंसुघोरदारुणं दुक्खं पुव्वज्जियरुद्दकम्मवसगा अणुहवंति । से भयवं ! केणं अटेणं ? गोयमा ! तेसिं जीवमाणाणं को समत्थो ताओ गोलियाओ गहेउं, जे जया उण ते घिप्पंति, तया बहुविहाहिं नियंतणाहिं महया साहसेणं संनद्धबद्धकरवालकुंतचक्काइपहरणाडोवेहि बहुसूरधीरपुरिसेहि बुद्धिपओगेणं सजीवियडोलाए घिप्पंति । तेसिं च धिप्पमाणाणं जाइं सारीरमाणसाइं दुक्खाइं भवंति, ताइं सव्वेसु नारयदुक्खेसु जइ परं उवमेज्जा । से भयवं ! को उण ताओ अंतरंडगोलियाओ गिण्हिज्जा ? गोयमा ! तत्थेव लवणसमुद्दे अत्थि रयणद्दीवं नाम अंतरद्दीवं, तस्सेव पडिसंतावदायगाओ थलाओ एगतीसाए जोयणसएहिं, तन्निवासिणो मणुया संति । भयवं ! कयरेण पओगेण ? खित्तसब्भावसिद्धपुव्वपुरिससिटेणं च विहाणेणं । से भयवं ! कयरे उण से पुव्वपुरिससिट्ठविही तेसिं ति ? गोयमा ! तहियं रयणदीवे अत्थि वीसं एगूणवीसं अट्ठारस दस अट्ट सत्त धणुपमाणाइं घरट्टसंठाणाई वरवइरसिलासंपुडाइं, ताइं च विहाडेऊणं, ते रयणदीवनिवासिणो मणुया पुव्वसिद्धखित्तसहावसिद्धेणं चेव जोगेणं पभूयमच्छियामहूए अभंतरओ अच्चंतलेवडाइं काऊण, तओ तेसिं पक्कमंसखंडाणि बहूणि जच्चमहुमज्जभंडगाणि पक्खिवंति । तओ एयाइं करियसुरुंददीहमहद्दुमकठेहिं आरुहित्ताणं सुस्सायपोराणमज्जमच्छिगा महुमंसपडिपुन्ने बहुए लाउगे गहाय पडिसंतावदायगथलमागच्छंति । जाव णं तत्थागए समाणे ते गुहावासिणो मणुआ पिच्छंति, ताव णं तेसिं रयणदीवगनिवासिमणुयाणं वहाय पडिधावंति । तओ ते तेसिं महुपडिपुन्नं लाउगं पइच्छिऊणं अब्भत्थपओगेणं ते कट्ठजाणं जयणयरवेगं दुतं खेविऊण रयणदीवाभिमुहं वच्चंति । इयरे य तं महुमज्जमंसमासाइय पुणो सुट्टयरं तेसिं पिट्ठीए धावंति । ताहे गोयमा ! जाव णं अच्चासन्ने भवंति, ताव णं सुस्साउबहुगंधदव्वसंसक्कारियपोराणमज्जलाउगं पमुत्तूण पुणो वि