________________
२२१
गच्छाचारपइण्णयं सेसा, गओ णिवारिज्जंतो, सुओ पालगेण आगच्छमाणो, पालगेणं अग्गुज्जाणे पंच सया आउहाण ठविया, साहवो आगया तत्थ ठिया, पुरंदरजसादेवी दिट्ठा, खंदगो कंबलरयणेण पडिलाभिओ, तत्थ निसिज्जाओ कयाओ, पालगेण राया बुग्गाहिओ, एस परीसहपराजिओ आगओ तुमं मारेउं अहिढेहित्ति, कहं णज्जति ? आयुधा दंसिया, कुविओ राया पालओ भणिओ मारेहित्ति, तेण इक्खुजंतं कयं, खंदगेण भणियं ममं पुव्वं मारेहि, जंतसमीवे खंभे बंधिउं ठविओ साधू पीलिउं रूहिरचिरिक्काहिं खंदगो भरिओ, खुड्डुगो आयरिशं विलवंतो सो वि आराहगो, तत्थ खंदगेण णियाणं कयं, अग्गिकुमारेसु उववण्णो, पुरंदरजसाए देवीए चिंता उव्वण्णा वटॅति साधुणो पाणगपढमालियाणिमित्तं णागच्छंति किं होज्ज, एत्यंतरे खंदगेण सक्कुलिकारूव काउं रयहरणं रुहिरालित्तं पुरंदरजसाए पुरओ पाडियं दिलु सद्दसा अक्कंदं करेंति उट्ठिया भणिओ राया पाव ! विणट्ठोसि २, सा तेण खंदगेण सपरिवारा मुणिसुव्वयस्स समीवं णीया दिक्खिया, खंदगेण संवट्टगवायं विउव्वित्ता रायाणं सबलवाहणं पुरं च सकोहाविट्ठो बारसजोयणं खेत्तं णिड्डहति, अज्जवि डंडगारण्णंति भण्णति, इति निशीथचूर्णिषोडशोद्देशके, ऋषिमंडलस्तोत्रे त्वेवम्-'एगूणे पंचसए, खंदगसीसाण कुंभकारकडे । पालयकयउवसग्गे, पत्ते पणमामि अपवग्गे ||१||' अथाऽर्जुनमालाकारसम्बन्धो यथा-तेणं कालेणं २ रायगिहे गुणसिलए चेइए सेणिए राया चेल्लणा देवी, तत्थ णं रायगिहे अज्जुणए नाम मालागारे पग्विसति, अड्डे जाव अपरिभूए, तस्स णं अज्जुणयस्स मालागारस्स बंधुमती नामं भारिया होत्था सूमाला, तस्स णं अज्जुणयस्स मालागारस्स रायगिहस्स नगरस्स बहिया एत्थ णं महं एगे पुप्फारामे होत्था, किण्हे जाव निउरंबभूए दसद्धवण्णकुसुमे पासाईए ४ । तस्स णं पुप्फारामस्स अदूरसामंते एत्थ णं अज्जुणयस्स मालागारस्स अज्जयपज्जयपिइपज्जयागए अणेगकुलपुरिसपरंपरागए मोग्गरपाणिस्स