SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ गच्छाचारपइण्णयं - २२० बृहदन्तराला उपविंशन्ति इदानीं भुक्त्वा बहिः पुनर्विकाले वसति- . मन्विषन्तीत्यादि | गाथाछन्दः ।।९६ ।। अथ गाथात्रयेण कषायानाश्रित्य गणस्वरूपमेवाह जत्थ मुणीण कसाया, जगडिज्जत्ता वि परकसाएहिं । नेच्छंति समुद्रुउं, सुनिविट्ठो पंगुलो चेव ।।९७ ।। यत्र मुनीनां कषायाः झगडिज्जंता अपि परकषायैः । नेच्छन्ति समुत्थातुं सुनिविष्टः पंगुलः चैव ॥९७।। व्याख्या - 'जत्थ मु०' यत्र गच्छे मुनीनां कषायाः परकषायैः 'जगडिज्जंतावित्ति पीडादिकरणेनोदीर्यमाणा अपि समुत्थातुं नेच्छन्ति स्कन्दकाचार्यशिष्यापर्जुनमालाकार २ दमदन्तादीनामिव ३ स्ववीर्यं दर्शयितुं नोत्सहन्ते अत्र कषायाणां स्वातन्त्र्यविवक्षया कर्तृत्वं यथा उत्पद्यते घट इत्यत्र कुम्भकारेणोत्पाद्यमानस्यापि घटस्य स्वातन्त्र्यविवक्षयैव कर्तृत्वमिति । अत्र दृष्टान्तमाह-'चेव त्ति यथा सुनिविष्टः-सुखोपविष्टः पगुलःपादविकलः समुत्थातुं नेच्छति-नोत्सहते हे गौतम ! स गच्छः स्यादिति शेष इति । अत्र स्कन्दकाचार्यशिष्य १ अर्जुनमालाकार २ दमदन्त ३ सम्बन्धा लेशतो लिख्यन्ते, तत्रापि स्कन्दकाचार्यशिष्यसम्बन्धो यथाचंपाणगरी तत्थ खंदगो राया, तस्स भगिणी पुरंदरजसा, सा उत्तरापथे कुंभकारकडे णगरे डंडगिस्स रण्णो दिण्णा, तस्स पुरोहिओ मरुगो पालगो सो अ अकिरियदिट्ठी, अण्णया सो दूओ आगओ चंपं खंदगस्स पुरओ जिणसाहुअवण्णं करेति, खंदगेण वादे जिओ, कुविओ, गओ सणगरं, खंदगस्स वहं चिंतंतो अच्छति, खंदगो वि पुत्तं रज्जे ठवित्ता मुणिंसुव्वयसामिअंतिए पंचसयपरिवारो पव्वतिओ, अधीयसुयस्स गच्छो अणुन्नाओ, अन्नया भगिणिं दच्छामित्ति जिणं पुच्छति, सोवसग्गं से कहियं, पुणो पुच्छति आराहगा न वत्ति, कहियं जिणेण तुमं मोत्तुं आराहगा
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy