SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ८९ गच्छाचारपइण्णयं नामाङ्कितो निष्पन्नप्रस्थक इति १ । 'एवमेव ववहारस्सवि २ संगहस्स चिओ मिओ मेज्जसमारूढो पत्थओ' सामान्यरूपतया सर्वं वस्तु सगृह्णाति-क्रोडीकरोतीति सङ्ग्रहस्तस्य मतेन चितादिविशेषणविशिष्ट एव प्रस्थो भवति नान्यः, तत्र चितो-धान्येन व्याप्तः, स च देशोनोऽपि भवति, अत आह मितः-पूरितः अनेनैव प्रकारेण मेयं समारूढं यत्र स आहिताग्न्यादेराकृतिगणत्वात् मेयसमारूढः, अयमत्रभावार्थः-प्राक्तंननयद्वयस्याविशुद्धत्वात् प्रस्थककारणमपि प्रस्थक उक्तो, अनिष्पन्नः प्रस्थकोऽपि स्वकार्याकरणकालेऽपि प्रस्थक इष्टः, अस्य तु ततो विशुद्धत्वाद्धान्यमानलक्षणं स्वार्थं कुर्वन्नेव प्रस्थकः ३ । ‘उज्जुसुयस्स पत्थओ वि पत्थओ मेअं पि पत्थओ ।' ऋजुसूत्रस्य निष्पन्नस्वरूपोऽर्थक्रियाहेतुः प्रस्थकोऽपि प्रस्थकः तत्परिच्छिन्नं धान्यादिकमपि प्रस्थकः, उभयत्र प्रस्थकोऽयमिति व्यवहारदर्शनात्तथा प्रतीतेः ४ 'तिहं सद्दनयाणं पत्थगाहिगारजाणओ पत्थओ, जस्स वा वसेणं पत्थओ निप्पज्जइ ५।६७।' तथा च-'से जहा नामए केइ पुरिसे कंचि वएज्जा कहिं भवं वससि ? अविसुद्धो णेगमो भणइ लोए वसामि । लोए तिविहे पं० तं० अहोलोए तिरियलोए उड्डलोए, एएसु सव्वेसु भवं वससि ? विसुद्धतराओ णेगमो भणइ तिरियलोए वसामि । तिरियलोए जंबुद्दीवाइया सयंभूरमणपज्जवसाणा असंखेज्जा दीवसमुद्दा तेसु सव्वेसु भवं वससि ? विसुद्धतराओ णेगमो भणइ जंबुद्दीवे वसामि । जंबुद्दीवे दस खित्ता पं० तं० भरहे १ एरवए २ जाव विदेहे एएसु सव्वेसु भवं वससि ? विसुद्धतराओ णेगमो भणइ भरहे वसामि । भारहे वासे दुविहे पं० २० दाहिणद्धभरहे उत्तरद्धभरहे य एएसु दोसु भवं वससि ? विसुद्धतराओ णेगमो भणइ दाहिणद्धभरहे वसामि । दाहिणभरहद्धे अणेगाइं गामागरनगरजावसन्निवेसा य तेसु सव्वेसु भवं वससि ? विसुद्धतराओ णेगमो भणइ पाडलिपुत्ते वसामि | पाडलिपुत्ते अणेगाइं घरसयाई तेसु सव्वेसु भवं वससि ? विसुद्धतराओ
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy