SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ गच्छाचारपइण्णयं . ९० णेगमो भणइ देवदत्तस्स घरे वसामि । देवदत्तस्स घरे अणेगाइं कोट्ठागाराइं तेसु सव्वेसु भवं वससि ? विसुद्धतराओ णेगमो भणइ गब्भघरे वसामि । एवं विसुद्धणेगमस्स वसमाणो वसइ १ । एवमेव ववहारस्स वि २ । संगहस्स संथारगसमारूढो वसइ ३ | उज्जुसुयस्स जेसु आगासपएसेसु ओगाढो तेसु वसइ ४ । तिण्हं सद्दनयाणं आयभावे वसइ ५।६७ । इति अनुयोगद्वारसूत्रे । एवमन्यान्यपि सप्तभङ्ग्यादीन्यागमरहस्यानि स्वयं ज्ञेयानि इति । विषमाक्षरेति गाथाछन्दः ||४३।। अथ गीतार्थोपदेशःसर्वोऽपि सुखावहो भवतीत्याह गीअत्थस्स वयणेणं, विसं हालाहलं पिबे । निम्विकप्पो य भक्खिज्जा, तक्खणे जं समुद्दवे ।।४४ ।। गीतार्थस्य वचनेन विषं हालाहलं पिबेत् । निर्विकल्पश्च भक्षयेत्, तत्क्षणे यत् समुद्रावयेत् ॥४४।। परमत्थओ विसं नो तं, अमयरसायणं खु तं । निविग्धं जं न तं मारे, मओ वि अमयसमो ।।४५ ।। परमार्थतो विषं न तदमृतरसायनं खलु तत् । निर्विघ्नं यद् न तद् मारयति मृतोऽपि अमृतसमः ॥४५॥ अनयोर्व्याख्या-गीतार्थस्य वचनेन-उपदेशेन तद्विषं-गरलं, किं भूतं? हालाहलं-स्थावरविषभेदरूपं निर्विकल्पो-गतशङ्कः सन् सुधीः पिबेत् भक्षयेच्च, तत्र द्रवरूपं पिबेत्, अद्रवं तु भक्षयेत्, गीतार्थोपदेशेन विषमिव दृश्यमानमसुन्दरमप्यनुष्ठानं समाचरेदिति परमार्थः, यत्तत्क्षणे-भक्षणक्षण एव समुद्रावयेत्-पञ्चत्वं प्रापयेत् । विषभक्षणे हेतुमाह-परमार्थतः-तत्त्वतस्तद् गीतार्थोपदिष्टविषं विषं न स्यात्, खु-निश्चितं तद्वि षं अमृतरसायनममृतमेव रसायनं-जराव्याधिजिदौषधं, अमृतरसायनं हितकारीत्यर्थः, यद्विषं निर्विघ्नं
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy