________________
९१
गच्छाचारपइण्णयं
करोति तद्विषं न मारयति । यतः स मृतोऽपि मरणं प्राप्तोऽपि अमृतसमोजीवन्नेव भवतीत्यर्थः । गीतार्थोपदेशेन विषभक्षणस्याप्यायतौ शाश्वतसुखहेतुत्वादिति । प्रसङ्गाद् गीतार्थसंविग्नयोरत्र चतुर्भङ्गी यथा-संविग्गा नाम एगे नो गीअत्था १, नो संविग्गा नाम एगे गीयत्था १, संविग्गा णाम एगे गीयत्थावि ३, नो संविग्गा णाम एगे नो गीयत्थावि ४ । तत्थ न ताव पढमभंगिल्ला धम्मायरिया, जओ नाम किं तेण संविग्गेणं जो गीयत्थत्तविरहिओ, जओ सुयं 'पढमं नाणं तओ दया, एवं चिट्ठइ सव्वसंजए । अन्नाणी किं काही, किं वा णाही छेयपावगं ||१||' तहा । 'जो हेउवायपक्खम्मि, हेउओ आगमे य आगमिओ । सो ससमयपन्नवओ, सिद्धंतविराहगो अन्नो ।।१।। तहा 'उस्सग्गसुयं किंची, किंची अववाइयं भवे सुत्तं । तदुभयसुत्तं किंची, सुत्तस्स गमा मुणेयव्वा ।।१।।' तहा ‘सावज्जणवज्जाणं, वयणाणं जो न जाणइ विसेसं । वुत्तुं पि तस्स न खमं, किमंग पुण देसणं काउं ।।१।।' जे आगमरहस्सविगलावि होऊण गच्छं परियहंति, बाहिं बहुस्सुयाणुगिइं कुव्वंता वि न ते भवंधकूवाओं जीवाण उत्तारणाय अलं, किं बहुणा छम्मासियाइ दुक्करकिरियारओ वि अगीयत्थो गुरू विसं व विसहरुव्व खलसंगुव्व कुलडासंबंधुव्व भीममसाणं व दुस्साहियपिसाउव्व डज्झमाणमहारन्नं व परिहरियव्वु त्ति । एष प्रथमभङ्गः १ । तहा अन्ने गीयत्था नो संविग्गा, तत्थ वि किं नाम तेण सुण अत्थेण वा णाण ! न जम्हा संवेगो आयारो वा पयट्टइ, केवलं गलतालुसोसणफलं । जओ जहा खरो चंदणभारवाही, भारस्स भागी न हु चंदणस्स । एवं खु नाणी चरणेण हीणो, नाणस्स भागी न हु सुग्गईए ।।१।।' तहा ‘आउज्जनट्टकुसलावि, नट्टिया तं जणं न तोसेइ । जोगं अजुंजमाणी, निंदं खिंसं च सा लहइ ||१|| इअ लिंगनाणसहिओ, काइयजोगं न जुंजई जो उ । लहइ स मुक्खसुक्खं, लहइ य निंद सपक्खाओ ।।२।। जाणतो वि य तरिउं, काइयजोगं न जुंजइ नईए ।