________________
.
९२
गच्छाचारपइण्णयं सो बुज्झइ सोएणं, एवं णाणी चरणहीणो ।।३।।' जह साली महया परिस्समेण निफ्फाइत्ता कुट्ठागारे छुभित्ता, जइ तेहिं सालीहि खज्जपिज्जइओ उवभोगो न कीरइ तो सालिसंगहो अफलो हवइ, अह तेहिं उवभोगो कीरइ तो सफलो भवइ, तो एवं नाणेण नाऊण हेयमुवादेयं च वत्थु हेयं हिच्चा उवादेए पयट्टिज्जति, अहवा इत्थ 'संविग्गपक्खवाई सुद्धपरूवगो वंदइ न य वंदावेइ' इच्चाइगुणगणसंगओ भवइ, तओ आगामियत्ताए सुलभबोहियत्तेण आराहगो भवइ । एष द्वितीयो भङ्गः २ । जे ते संविग्गा गीयत्था ते नाणसंपया संपउत्तयाए चरणगुणप्पहाणयाए आराहगत्तेण धम्मायरिया भवंति । नणु ते एवंविहा गणहरा चउद्दसपुविणो वा, संपइ काले न तहाविहं सुयं, न तहा अप्पमायप्पहाणा किरिया, कहं धम्मायरियत्तं ? गुरू भणइ सोम ! सुणसु-वट्टमाणे काले जं नाणं वट्टइ तस्स सुत्तत्थेहिं सुत्तत्थाओ गहियट्ठा पत्तट्ठा विणिच्छियट्ठा गीयत्था दूसमछेवट्ठाईणमणुभावओ वीरियमगोविंता संविग्गा जओ सुयं-'को वा तहा समत्थो, जह तेहि कयं तु धीरपुरिसेहिं । जहसत्ती पुण कीरइ, दृढप्पइन्ना हवइ एवं ।।१।। कालोचियजयणाए, मच्छररहियाण उज्जमताण | जणजत्तारहियाणं, होइ जइत्तं जईण सया ||२|| जं पुण जयंताण वि पमायबहुलत्तयाए कहवि खलियं न तेण चारित्तविराहणा। जओ-'कंटयपहिव्व खलणा-तुल्ला हुज्जा पमायछलणाओ | जयणावओ वि मुणिणो, चारित्तं न उण सा हणइ ।।१।। तहा अववायपयालंबणे वि सुद्धचरणो चेव जहा-'काउस्सग्गो उद्धट्ठाणेण कायव्यो, अववाएण अतरंतो उ निसन्नो करिज्जा । तह वि हु असहू निवन्नो उ संबाहुवस्सए वा कारणे सहू वि य निसन्नो ।' इत्यादि श्राद्धप्रतिक्रमणचूर्णिगतमिति । एष तृतीयभङ्गः ३ । ये तु न संविग्ना न गीतार्था ज्ञानक्रियोभयविकलाः, केवलं लिंगमात्रोपजीविनो धर्मस्यानाराधकत्वेन न ते धर्माचार्या इत्येष चतुर्थभङ्गः ४, अत्र तु तृतीयेनाधिकार इति । अनुष्टुब्विषमाक्षरेति