________________
गच्छाचारपइण्णयं
. २३२ पच्चक्खावियं आयरिएहिं समणा समणीओ अ उभयवग्गोवि वारिओ ण लोगस्स कहेयव्वं, सा भत्ते पच्चक्खाएण जहा पुव्वं बहुजणपरिवुडा अत्थि तइया तहा अच्छति अप्पसाहुसाहुणिपरिवारा चिट्ठइ, ताहे सा अरती करेति तओ तीए लोगवसीकरणविज्जा मणसा आवाहिया, ताहे जणो पुप्फधूवगंधहत्थो अलंकियविभूसिओ वंददेहिं एतुमाढत्तो, ताहे उभयवग्गो पुच्छिओ गुरुणा किं ते जणस्स अवखायं ते भणंति णेवत्ति सा पुच्छिया भणति मए विज्जाए अभिओइओ एति गुरूहिं भणिया ण वट्टति, ताहे पडिक्कंता समं ठितो लोगो आगंतुं एवं तओ वाराए सम्म पडिक्कंता चउत्थवाराए पुच्छिया ण सम्ममाउट्टा, भणति य पुव्वब्भासा अहुणा आगच्छंति अणालोएउं कालगया सोहम्मे एरावणस्स अग्गमहिसी जाया, ताहे सा भगवओ वद्धमाणस्स समोसरणे आगया धम्मकहावसाणो हत्थिणिरूवं काउं भगवतो पुरओ ठिच्चा महता सद्देण वातकम्मं करेइ, ताहे भगवं गोयमो जोणगपुव्वं पुच्छेति, भगवया पुव्वभवो से वागरिओ मा अण्णो वि कोइ साहू साहुणी वा मायं काहिति, तेण एआए वायकम्म कयं भगवया वागरिअं तम्हा एरिसी माया दुरंता न कायव्वत्ति ।।३।। लोभफले मथूरामंगूदाहरणं यथा-अज्जमंगू आयरिया बहुरसुयाऽवज्जआगमा वहुसिरसपरिवारा उज्जयविहारिणो ते विहरंता महुरं णगरिं गया, तत्थ वेरग्गियत्ति काउं सड्ढेहि वत्थाइएहि पूइता खीरदहिसप्पियगुलातिएहि दिणे दिणे पज्जतिएण पडिलाभयंति, सो आयरिओ लोभेण सायासोक्खपडिबद्धो ण विहरति णितिओ जाओ सेसा साधू विहरिया, सोवि अणालोइयपडिक्कंतो विराहियसामण्णो वंतरे णिद्धमणाजक्खो जाओ, तेण य पदेसेण जया साहू णिग्गमणपवेसं करंति ताहे सो जक्खो पडिमं अणुपविसिय महप्पमाणं जीहं णिल्लालेइ, साहूहिं पुच्छिओ भणइ अहं सायासुक्खपडिबद्धो जीहादोसेण अप्पिड्डिओ इह णिद्धमणाअहो भोमेज्जे णगरे वंतरो जाओ तुम्ह पडिबोहणत्थमिहागओ तं मा णं तुब्भे