________________
२३३
गच्छाचारपइण्णयं एवं काहिह, अण्णे कति जया साहू भुंजंति तदा सो महप्पमाणं हत्थं सव्वालंकारं विउव्विऊण गवक्खदारेण साधूण पुरओ पसारेइ साहूहिं पुच्छिओ भणाति सो हं अज्जमंगू इड्डिरसस्सादगुरुओ मरिऊण णिद्धमणाजक्खो जाओ तं मा कोइ तुब्भं एवं लोभदोसं करेज्जत्ति ४ । एते त्रयोऽपि सम्बन्धाः निशीथचूर्णिदशमोद्देशकाल्लिखिताः ! अथ कषायोपेक्षादोषे दृष्टान्तो यथा-एगं अरण्णमझे अगाहजलं सरं जलजोवसोहिअं वणसंडमंडियं, तत्थ य बहूणि जलचरखहचरथलचराणि य सत्ताणि आसियाणि, तत्थ य एगं महल्लं हत्थिजूहं परिवसति, अण्णया गिम्हकाले तं हथिजूहं पाणियं पाउप्पहाउत्तिण्णं मज्झण्हदेसकाले सीयलरुक्खच्छायाए सुहंसुहेण पसुत्तं चिट्ठत्ति, तत्थ य अदूरे दो सरडा भिडिउमारद्धा, वणदेवयाए य ते दटुं सव्वेसिं सभासाए आघोसियं-मा एते सरडे भंडते उवेक्खह वारेह, तेहिं जलचरखहचरथलचरेहिं चिंतियं किं अम्हं एते सरडा भंडंता काहिंति, तत्थ य एगो सरडो भंडंतो भग्गो पेल्लिओ सो धाविज्जतो सुहसुत्तस्स हथिस्स बिलंति काउं णासाबुडं पविठ्ठो बितिओवि पविठ्ठो ते सिरकवाले जुर्बु लग्गा सो हत्थी विउलीभूओ महतीए असमाहीए.वेयणट्टो य सूरणंति तं वणसंडं चूरियं बहवे तत्थ वासिणो सत्ता घातिया जलं च आडोहितेण जलचरा घातीया तलागपाली भेदिया तलागं च विणटुं ताहे जलचरा सव्वे विणट्ठा एवं साहुस्सवि उवेहं करेमाणस्स महंतो दोसो उप्पज्जति, तेण उवेक्खित्ते संते अयसो भवति अण्णोण्णपक्ख परिगहकरणेन गणभेओ वा भवति, एग पक्खेण रायकुले कहिए अहवा चाडएहिं कहिए तत्थ गेण्हणादिया दोसा भवंति, कलहुत्तरकालंपि कसायदोससंतावियमणो ण पढति, साहुपदोसकरणत्तणेण अवच्छल्लत्तं भवति, अवच्छल्लए य दंसणहाणी भवति, जहा जहा कोहादियाण वुड्डी तहा तहा चरित्तहाणी भवति, जम्हा एते दोसा तम्हा उवेहा न कायव्वा, तो किं कायव्वं ? भण्णइ अधिकरणे आगाढे कक्खडे