SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ गच्छाचारपइण्णयं २३४ उप्पण्णे कोहाभिभूया उवसामेयव्वा कलहंता य पासट्टिएहिं अवरुद्धेयव्वा, गुरुहिं उवसमणट्ठा इमं वयणं भणियव्वं अज्जो ! उवसमह अणुवसमंताण कओ संजमो कओ वा सज्झाओ ? तम्हा उवसमह उवसमित्ता य सज्झायं करेह, इत्यादि निशीथचूर्णिदशमोद्देशके एवेति । गाथाच्छन्दः ।। ९८ ।। कारणमकारणेणं, अह कहवि मुणीण उट्ठहि कसाए । उदए वि जत्थ रुंभहि, खामिज्जहि जत्थ तं गच्छं ।। ९९ ।। कारणेन अकारणेनाथ कथमपि मुनीनां उत्तिष्ठन्ति कषायाः । उदयेऽपि यत्र रुन्धन्ति क्षमयन्ति यत्र स गच्छः ॥९९॥ व्याख्या 'कारण०' कारणेन केनापि - बाह्यहेतुना अकारणेन वाबाह्यहेत्वभावेन अथ कथमपि कर्मोदयवशतो मुनीनां कषाया उत्तिष्ठन्तिउदयमायान्ति, तदा 'उदए 'त्ति उदयोदयवतोरभेदविवक्षणात् उदयवतोऽपि उदयागतानपि तान् यत्र गच्छे मुनयो रुन्धन्ति, तदनन्तरं च रोधनादर्वाक् कृतान् तान् यत्र क्षमयन्ति हे गौतम ! स गच्छः स्यादिति, अत्र कषायक्षामणे लौकिकलोकोत्तरिकोदाहरणानि यथा - आरियजणवयस्स अंतग्गामे एगो कुंभकारो, सो कुलालाणं भंडिं भरिऊण पच्चतगामं दुरूवगं णामयं गओ, तेहि य दुरूवगव्वेहिं गोहेहिं एगं बइल्लं हरिउकामेहि भण्णइ - भो ! भो ! पेच्छह इमं अच्छेरं एगेण बइल्लेणेगभंडी गच्छति, तेणवि कुंभकारेण भणियं-पेच्छह भो ! इमस्स गामस्स खलहाणाणि डज्झंति, अतिगया भंडी गाममज्झे ठिया तस्स तेहिं दुरूविच्चेहिं छिद्दं लहिऊण एगो बइल्लो हडो, विक्कयं काउं गतो कुलालो ते य गामिल्लया जाइया देह बइल्लं, ते भति-तुमं एक्केण चेव बइल्लेणं आगओ, ते पुणो पुणो जातिया जाहे ण देंति ताहे सरयकाले सव्वधण्णाणि खलधाणेसु क याणि ताहे अग्गीदिण्णो, एवं तेण सत्तवरिसाणि झामिया खलधाणा, ताहे अट्टमे
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy