________________
२१७
गच्छाचारपइण्णयं अहे इमीसे रयणप्पभाए पुढवीए लोलुयच्चुए नरए चउरासीइ वाससहस्सठिइएसु नेरइएसु नेरइयत्ताए उववज्जिहिसि । तए णं सा रेवई गाहावइणी महासयएणं समणोवासएणं एवं वुत्ता समाणी एवं वयासी-रुटेणं ममं महासयए समणोवासए हीणे णं मम महासयए समणोवासए अवज्झायाणं अहं महासयएणं न नज्जइ णं ममं केणवि कुमरणेणं (कुमारेणं) मारिस्सतित्तिक? भीया तत्था तसिया उब्बिग्गा संजायभया सणियं २ पच्चोसक्कइ २ त्ता जेणेव सए गिहे तेणेव उवागच्छइ २ त्ता ओहय जाव झियायइ । तए णं सा रेवई गाहावइणी अंतो सत्तरत्तस्स अलसएणं वाहिणा अभिभूया अट्टदुहट्टवसट्टा कालमप्पे कालं किच्चा इमीसे रयणप्पभाए पुढवीए लोखंयच्चुए नरए चउरासीइवाससहस्सटिइएसु नेरइएसु नेरइयत्ताए उववण्णा । तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसरणं जाव परिसा पडिगया, गोयमं समणे भगवं महावीरे एवं वयासी-एव खलु गोयमा ! इहेव रायगिहे नगरे ममं अंतेवासी महासयए समणोवासए पोसहसालाए अपच्छिममारणंतियसंलेहणाए झूसियसरीरे भत्तपाणपडियाइक्खिए कालं अणवकंखमाणे विहरइ । तए णं तस्स महासयगस्स रेवई गाहावइणी मत्ता जाव विकटेमाणी २ जेणेव पोसहसाला जेणेव महासयए तेणेव उवागच्छइ २ त्ता मोहुम्माय जाव एवं वयासी-तहेव जाव दोच्चंपि तच्चपि एवं वयासी । तए णं से महासयगे समणोवासए रेवईए गाहावइणीए दोच्चंपि तच्चंपि एवं वुत्ते समाणे आसुरुत्ते ४ ओहिं पउंजइ २ त्ता ओहिणा आभोएइ २ त्ता रेवई गाहावइणिं एवं वयासी-जाव उववज्जिहिसि, णो खलु कप्पइ गोयमा ! समणोवासगस्स अपच्छिम जाव झूसियसरीरस्स भत्तपाणपडियाइक्खियस्स परो संतेहि तच्चेहि तहिएहिं सब्भूएहिं अणिठेहिं अकंतेहिं अप्पिएहिं अमणुण्णेहिं अमणामेहिं वागरणेहिं वागरित्तए, तं गच्छ णं देवाणुप्पिया तुमं महासययं समणोवासयं एवं वयाहि नो खलु देवाणुप्पिया!