________________
गच्छाचारपइण्णयं
__२१६ गाहावइकुलंसि पिंडवायपडियाए अणुपविट्ठस्स कप्पइ एवं वदित्तए समणोवासगस्स पडिमापडिवन्नस्स भिक्खं दलयह । तं एयारूवेणं विहारेणं विहरमाणं केइ पासेत्ता वदेज्जा के इयाउसो तुमं ति वत्तव्वे सिया समणोवासए पडिमा पडिवन्नए अहमत्थीति वत्तव्वं सिया, से णं एयारूवेणं विहारेणं विहरमाणे जह० एगा दुति उक्कोसेणं एक्कारस मासे विहरेज्जा एक्कारसमा उवासगपडिमा ११ । एयाओ खलु थेरेहिं भगवंतेहिं एक्कारस उवासगपडिमाओ पण्णत्ताउ त्ति बेमि ।। तए णं से महासयए समणोवासए तेणं उरालेणं जाव किसे धमणिसंतए जाए । तए णं महासयगस्स समणोवासगस्स अण्णया कयाइ पुव्वरत्तावरत्तकाले धम्मजागरियं जागरमाणस्स अयं अज्झत्थिए ४ । एवं खलु अहं इमेणं उरालेणं जहा आणंदो तहेव अपच्छिममारणंतिअसंलेहणाझूसियसरीरे भत्तपाणपडियाइक्खिए कालं अणवकंखमाणे विहरइ । तए णं तस्स महासयगस्स समणोवासगस्स सुभेणं अज्झवसाणेणं जाव खओवसमेणं ओहिणाणे सपुप्पण्णे, पुरत्थिमेणं लवणसमुद्द जोयणं साहस्सियं खित्तं जाणइ पासइ, एवं दक्खिणेणं पच्चत्थिमेणं उत्तरेण जाव चुल्लहिमवंतं वासहरपव्वयं जाणइ पासइ, उड्ढे जाव सोहम्मं कप्पं जाणइ पासइ, अहे इमीसे रयणप्पभाएं पुढवीए लोलुअच्चुयं नरयं चउरासी वाससहस्सठिइयं जाणइ पासइ । तए णं सा रेवई गाहावइणी अण्णया कयाइ मत्ता जाव उत्तरि जयं विकडेमाणी २ जेणेव महासयए समणोवासए जेणेव पोसहसाला तेणेव उवागच्छइ २ त्ता महासययं तहेव भणइ, जाव दोच्चपि तच्चंपि एवं वयासी-हं भो ! तहेव । तए णं से महासयए समणोवासए रेवईए गाहावइणीए दोच्चंपि तच्चंपि एवं वुत्ते समाणे आसुरुत्त ४ ओहिं पउंजइ २ त्ता ओहिणा आभोएइ २ त्ता रेवइं गाहावइणिं एवं वयासी-हं भो रेवई! अपत्थियपत्थिए ४ एवं खलु तुमं अंतो सत्तरत्तस्स अलसएणं वाहिणा अभिभूया समाणी अट्टदुहट्टवसट्टा असमाहिपत्ता कालमासे कालं किच्चा