________________
२१५
___ गच्छाचारपइण्णयं वइक्कंता तहेव जेट्टपुत्तं ठवेइ जाव पोसहसालाए धम्मपण्णत्तिं उवसंपज्जिताणं विहरइ । तए णं सा रेवई गाहावइणी मत्ता लुलिया विइण्णकेसी उत्तरिज्जयं विकड्डमाणी २ जेणेव पोसहसाला जेणेव महासयए समणोवासए तेणेव उवागच्छइ २ त्ता मोहुम्मायजणणाई सिंगारियाई इत्थिभावाइं उवदंसेमाणी २ महासययं समणोवासयं एवं वयासी-हं भो महासयया ! समणोवासया ! धम्मकामया पुण्णकामया सग्गकामया मोक्खकामया धम्मकंखिया ४ धम्मपिवासिया ४ किण्णं तुझं देवाणुप्पिया! धम्मेण वा सग्गेण वा मोक्खेण वा जण्णं तुमं मए सद्धिं उरालाइं जाव भुंजमाणे नो विहरसि । तए णं से महासयए समणोवासए रेवईए गाहावइणीए एयमटुं नो आढाइ नो परियाणइ, अणाढाइज्जमाणे अपरियाणिज्जमाणे तुसिणीए धम्मज्झाणोवगए विहरइ । तए णं सा रेवइ गाहावइणी महासययं दोच्चंपि तच्चपि एवं वयासीहं भो ! तं चेव भणइ सो वि तहेव जाव अणाढाइज्जमाणे अपरियाणिज्जमाणे विहरइ । तए णं सा रेवई गाहावइणी महासयएणं पेहेमाणे दह्नणं तसे पाणे उद्घझुपायं रीएज्जा साहमुपायं रीएज्जा तिरिच्छं व पायं कट्टु रीएज्जा सति परक्कमे संजयामेव परक्कमेज्जा णो उज्जुयं गच्छेज्जा, केवलं से णायए पेज्जबंधणे अव्वोच्छिन्ने भवइ, एवं से कप्पइ नायवीथिं एत्तए, तत्थ से पुव्वागमणेणं पुव्वाउत्ते चाउलोदणे पच्छाउत्ते भिलिंगसूवे कप्पति से चाउलोदणे पडिगाहित्तए णो से कप्पति भिलिंगसूवे पडिगाहित्तए, तत्थ णं से पुवागमणेणं पुव्वाउत्ते भिलिंगसूवे पच्छाउत्ते चाउलोदणे कप्पइ से भिलिंगसूवे पडिगाहित्तए नो से कप्पइ चाउलोदणे पडिगाहित्तए, तत्थ से पुव्वागमणेणं दो वि पुव्वाउत्ताइं कप्पंति से दो वि पडिगाहित्तए, तत्थ से पुवागमणेणं दो वि पच्छाउत्ताइं णो से कप्पंति दो वि पडिगाहित्तए, जे से तत्थ पुवागमणेणं पुव्वाउत्ते से कप्पइ पडिगाहित्तए, तत्थ णं जे से पुव्वागमणेणं पच्छाउत्ते से णो कप्पइ पडिगाहित्तए । तस्स णं