________________
गच्छाचारपइण्णयं
२१४ सव्वधम्मरुईयावि भवति, तस्सणं बहूहिं सीलव्वयगुणवेरमणपोसहोववासाइं सम्मं पट्टवियाइं भवंति, से णं सामाइयं देसावकासियं सम्मं अणुपालित्ता भवति, से णं चाउद्दसिअट्ठमिउद्दिट्टपुण्णिमासिणीसु पडिपुण्णं पोसहं नो सम्मं अणुपालित्ता भवति तच्चा उवासगपडिमा ३ । अहावरा चउत्था उवासगपडिमा सव्वधम्मरुईयावि भवति, तस्स णं बहूइं सीलव्वयगुण जाव सम्मं पट्टवियाइं भवंति, से णं सामाइयं देसावकासियं सम्मं अणुपालेत्ता भवति, से णं चाउद्दसट्ठ जाव सम्मं अणुपालेत्ता भवति, से णं एगराइयं उवासगपडिमं णो सम्मं अणुपालेत्ता भवति चउत्था उवासगपडिमा ४ | अहावरा पंचमा उवासगपडिमा सव्वधम्मरुईचा वि भवति, तस्स णं बहूइं सील जाव सम्मं पट्टवियाइं भवंति, से णं सामाइयं तहेव से णं चाउद्दसि तहेव से णं एगराइयं उवासगपडिमं सम्मं अणुपालित्ता भवति, से णं असिणाणए वियडभोई मउलियडे दिया बंभचारी रत्तिं परिमाणकडे, से णं एयारूवेणं विहारेणं विहरमाणे जहण्णेणं एगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं पंचमासे विहरेज्जा, पंचमा उवासगपडिमा ५ । अहावरा छट्ठा उवासगपडिमा सव्वधम्म जाव से णं एगमेरगं च ३ मज्जं च ४ सीधुं च ५ पसण्णं च ६ आसाएमाणी ४ विहरइ । तए णं रायगिहे णयरे अण्णया कयाइ अमाघाए घुट्टेया वि होत्था । तए णं सा रेवइ गाहावइणी मंसलोलुया मंसमुच्छिया ४ कोलघरिए पुरिसे सद्दावेइ २ त्ता एवं वयासीतुब्भे णं देवाणुणिया ! मम कोलघरिएहिंतो वएहिंतो कल्लाकल्लिं दुवे दुवे गोणपीयए उद्दवेह २ त्ता ममं उवणेह । तए णं से कोलघरिया पुरिसा रेवईए गाहावइणीए तहत्ति एयमट्ट विणएणं वयणं पडिसुणेति २ त्ता रेवईए गाहावइणीए कोलघरिएहिंतो वएहिंतो कल्लाकल्लिं दुवे २ गोणपोयए वहेंति २ त्ता रेवईए गाहावइणीए उवणेति । तए णं सा रेवई गाहावइणी तेहिं गोमंसेहिं सोल्लेहि य ४ सुरं च ६ आसाएमाणी ४ विहरइ । तए णं तस्स महासयगस्स बहूहिं सील जाव भावेमाणस्स चोद्दस संवच्छरा