________________
गच्छाचारपइण्णयं
२९४ गहणं वा वासं वा ण सुट्ठ आरद्धं पासितुं एवमाईहि कारणेहिं जइ अच्छंति तो आणादिया दोसा, अहवा गच्छंति ततो गिहत्था भणंति एते सव्वण्णुपुत्तगा ण किंचि जाणंति मुसावायं च भासंति ठितामोत्ति भणित्ता जेण णिग्गया, लोगो वा भणेज्ज साहू एत्थ वरिसारत्तं ठिया अवस्सं वासं भविस्सति, तओ धण्णं विक्किणांति लोगो घराईणि छादेति हलादिकं मा णिवासं ठवेति, अभिग्गहिए गिहिणाए य आरओ कए जम्हा एवमादिया अधिकरणदोसा तम्हा अभिवड्डियवरिसे वीसतिराए गए गिहिणायं करेंति तिसु चंदवरिसेसु सवीसतिराए मासे गए गिहिणायं करेंति, जत्थ अधिमासगो पडति वरिसे तं अभिवड्डियं वरिसं भण्णइ, जत्थ ण पडति तं चंदवरिसं, सो य अधिमासगो जुगस्स अंते मज्ज्ञे वा भवति, जइ अंते तो णियमा दो आसाढा भवंति अह मज्झे तो दो पोसा, सीसो पुच्छति कम्हा अभिवड्डियवरिसे वीसतिरायं चंदवरिसे सवीसतिमासो ? उच्यते-जम्हा अभिवड्डियवरिसे गिम्हे चेव सो मासो अतिक्कंतो तम्हा वीसदिणा अणभिग्गहियं तं कीरति इयरेसु तिसु चंदवरिसेसु सवीसइमासो इत्यर्थः ।।९।। एत्थ उ पणगं पणगं कारणियं जा सवीसई मासो | सुद्धदसमीठियाणं, आसाढी पुन्निमोसरणं ।।१०।। एत्थओ-आसाढपुण्णिमाए ठिया डगलादीयं गेण्हंति पज्जोसवणकप्पं च कहेंति पंचदिणा ततो सावणबहुलपंचमीए पज्जोसवेंति वासखित्ताभावे कारणेण पणगे संवुड्ढे दसमीए पज्जोसवेंति एवं पण्णरसीए एवं पणगवुड्डी ताव कज्जति जाव सवीसतिमासो पुण्णो सो य सवीसतिमासो भद्दवयसुद्धपंचमीए पुज्जति, अह आसाढसुद्धदसमीए वासाखित्तं पविठ्ठा अहवा जत्थ आसाढमासकप्पो कओ तं वासपाउग्गं खेत्तं अण्णं च णत्थि वासपाउग्गं ताहे तत्थेव पज्जोसवेंति वासं वा गाढं अणुवरयं आढत्तं तत्थेव पज्जोसवेंति, एक्कारसीओ आढवेउं डगलादीयं गेण्हति पज्जोसवणाकपं कहेंति, जाहे आसाढपुण्णिमाए पज्जोसवेंति एस उस्सग्गो सेसकालं पज्जोसवेंताणं अववाओ, अववाएवि सवीसतिरायमासाओ परेण