SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ २९३ गच्छाचारपइण्णय बाहिट्ठियवसभेहिं, खित्तं गाहित्तु वासपाउग्गं । कप्पं कहित्तु ठवणा, वासाणं सुद्धदसमीए |७|| 'बाहिट्ठिय'त्ति जत्थ आसाढमासे कप्पो कओ तत्थ अण्णत्थ वा आसण्णे ठिया वा सामायारी खेत्तं वसभेहिं गाहेन्ति वासासामायारी भावणाए भावयंतीत्यर्थः, तओ कप्पं पज्जोसवणाकप्पं कहित्ता आसाढसुद्धदसमीए वासाणं-वासारत्तस्स ठवणा कज्जइ, क्वचित् सावणबहुलस्स पंचाहे इति पाठस्तत्र आसाढपुण्णिमाए पविठ्ठा पडिवयाओ आरब्म पंचदिणा सथारगतणडगलछारमल्लादीयं गेण्हंति, तम्मि चेव पणगराइए पज्जोसवणाकप्पं कहेंति, ताहे सावणबहुलपंचमीए वासकालसमायारी ठवेंति ।७।। इत्थ य अणभिग्गहियं, वीसइरायं सवीसई मासं । तेण परमभिग्गहियं, गिहिणायं कत्तिओ जाव ||८|| 'इत्थ त्ति एत्थ आसाढपुण्णिमाए सावणबहुलपंचमीए वा पज्जोसविएवि अप्पणो अणभिग्गहियं, वीसइरायं सवीसई मासं । तेण परमभिग्गहियं, गिहिणायं कत्तिओ जाव ।।८।। 'इत्थ 'त्ति एत्थ आसाढपुण्णिमाए सावणबहुलपंचमीए वा पज्जोसविएवि अप्पणो अणभिग्गहियं अहवा जति गिहत्था पुच्छंति, अज्जो ! तुब्भे एत्थ वरिसाकालं ठिया अह न ठिया ? एवं पुच्छिएहिं 'अणभिग्गहियंति सन्दिग्धं वक्तव्यम् । इह अन्यत्र वाऽद्यापि निश्चयो न भवतीत्यर्थः, एवं सन्दिग्धं कियत्कालं वक्तव्यम् ? उच्यते'वीसतिरायं सवीसतिमासं जति अभिवड्ढियवरिसं तो वीसतिरायं जाव अणभिग्गहियं अह चंदवरिसं तो सवीसतिरायमासं जाव अणभिग्गहियं भवति, 'तेण'त्ति तत्कालात्परत अप्पणो आभिमुख्येन गृहीतं अभिगृहीतं इह व्यवस्थिता इति गिहीण य पुच्छंताणं कहंति इह ठियामो वरिसा कालंति |८|| किं पुण कारणं वीसइराए सवीसइराए वा मासे गए अभिग्गहियं गिहिणायं वा कहेंति आरओ ण कहेंति ? उच्यतेअसिवाइकारणेहिं, अहवा वासं न सुट्ठ आरद्धं । अहिवड्डियंमि वीसाइयरेसु सवीसई मासो .।।९।। कयाइ असिवं भवे आ दिग्गहणाओ रायदुट्ठाई
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy