________________
गच्छाचारपइण्णयं
__२६२ सत्थवाही सीयाओ पच्चोरुहति । तए णं भद्दे सत्यवाहे सुभदं सत्थवाहिं पुरओ काउं जेणेव सुव्वया अज्जा तेणेव उवागच्छइ २ सुव्वयाओ अज्जाओ वंदति नमंसति २ एवं वयासी-एवं खलु देवाणुप्पिया सुभद्दा सत्यवाही ममं भारिया इट्ठा जाव कंता जाव मा णं वाइया पित्तिया जाव फुसंतु | एस णं देवाणुप्पिया संसारभउबिग्गा भीया जम्मजरामरणाणं देवाणुप्पियाणं अंतिए मुंडा भवित्ता जाव पव्वयाति, तं एतं अहं देवाणुप्पियाणं सीसिणिभिक्खं दलयामि, पडिच्छंतु णं तुमं देवाणुप्पिया ! सीसिणिभिक्खं, अहासुहं मा पडिबंधं । तए णं सुभद्दा सत्यवाही सुव्वयाहिं अज्जाहिं एवं वुत्ता समाणी हट्ठा २ सयमेव आभरणमल्लालंकारं ओमुयइ २ सयमेव पंचमुट्ठियं लोयं करेति २ जेणेव सुव्वयाओ अज्जाओ तेणेव उवागच्छइ २ सुव्वयाओ अज्जाओ तिक्खुत्तो आयाहिणपयाहिणेणं वंदइ नमसइ २ एवं वयासीआलित्तेणं भंते जहा देवाणंदा तहा पव्वइया जाव अज्जा जाया जाव गुत्तबंभयारिणी, ततो सा सुभद्दा अज्जा अन्नया कयाइ बहुजणस्स चेडरूवेसु मुच्छिया जाव अज्झोववन्ना, अब्भंगणं च, उव्वट्टणं च, फासुअपाणं च, अलत्तगं च, कंकणाणिय अंजणं च, वन्नगं च, चुन्नगं च, खेलगाणि य, खज्जुगाणि य, खीरं च, पुष्पाणि य गवेसति २ बहुजणस्स दारए वा दारियाओ वा कुमारए अ कुमारिआओ अ डिंभए य डिभियाओ य अप्पेगइयाओ अब्भंगेइ-अप्पेगइयाओ उव्वट्टेइ, एवं अप्पेगइयाओ फासुयपाणएणं ण्हावेति, अप्पेगइयाओ पाए रयति, अप्पेगइआओ उठे रएति, अप्पेगइयाओ अच्छीणि अंजेति, अप्पेगइयाओ उसूए करेइ, अप्पेगइयाओ तिलए करेति, अप्पेगइयाओ एगिंदलए य करेति, अप्पेगइयाओ पंतियाओ करेति, अप्पे छिज्जाइं करेइ, अप्पेगइए वन्नएणं समालभई, अप्पेगइए चुन्नएणं समालभइ, अप्पेगइयाणं खेलणगाई दलयति, अप्पेगइयाणं खज्जुल्लगाई दलयति, अप्पेगइयाणं खीरभोयणं भुंजावेति, अप्पेगइयाणं पुप्फाइं ओमुयति, अप्पेगइया पादेसु ठवेति, अप्पे जंघासु करेति, एवं