________________
२६१
गच्छाचारपइण्णयं पडिवज्जति २ ताओ अज्जाओ वंदइ नमसइ पडिविसज्जति । तए णं सा सुभद्दा सत्थवाही समणोवासिया जाया जाव विहरति । तए णं तीसे सुभद्दाए समणोवासियाए अन्नया कयाई पुव्वरत्तावरत्त जाव कुटुंब जाव समुप्पज्जित्था; एवं खलु अहं भद्दए णं सत्थवा० विउलाई भोगभोगाई जाव विहरामि, नो चेवणं अहं दारगं दारियं वा पयामि, तं सेयं खलु ममं कल्लं जाव जलंते भद्दस्स सत्यवाहस्स आपुच्छित्ता सुव्वयाणं अज्जाणं अंतियं अगाराओ जाव पव्वइत्तए, एवं संपेहेति २ त्ता कल्लं जेणेव भद्दे सत्थवाहे तेणेव० करयल० एवं वयासी-एवं खलु अहं देवाणुप्पिया तुमेहिं सद्धिं बहूइं वासाइं भोगभोगाइं (ग्रंथाग्रं ५०००) जाव विहरामि, नो चेव णं दारगं वा दारियं वा पयामि, तं इच्छामि णं देवाणुप्पिया ! तुब्भेहिं अब्भणुण्णाया समाणी सुव्वयाणं अज्जाणं जाव पव्वइत्तए, तए णं से भद्दे सत्थवाहे सुभदं सत्यवाहिं एवं वयासी-मा णं तुमं देवाणु० इयाणिं मुंडा जाव पव्वयाहि, भुंजाहिं ताव देवाणुप्पिए ! मए सद्धिं विउलाइं भोगभोगाई ततो पच्छा भुत्तभोई सुव्वयाणं अज्जाणं जाव पव्वयाहि । तए णं सा सुभद्दा सत्थवाही भद्दस्स सत्थवाहस्स एयमढें नो आढाति नो परि० दुच्चंपि तच्चंपि भदं स० एवं वयासी-इच्छामि णं देवाणुप्पिया ! तुब्भेहिं अब्भणुण्णाया समाणी जाव पव्वइत्तए । तए णं से भद्दे सत्थवाहे जाहे नो संचाएति, बहूहिं आघवणाहिं एवं पन्नवणाहिं जाव विनवित्तए, ताहे अकामए चेव सुभद्दाए निक्खमणं अणुमन्नित्था । तए णं से भद्दे सत्यवाहे विउलं असणं पाणं खाइमं साइमं उवक्खडावेति २ मित्तनाति० जाव ततो पच्छा भोयणवेलाए जाव मित्तनाति० सक्कारेति २ सुभदं सत्थ० ण्हायं जाव पायच्छित्तं सव्वालंकारविभूसियं पुरिससहस्सवाहिणिसीयं दुरुहेति, तए णं सा सुभद्दा सत्यवाही मित्तणाति जाव सद्धिं संपरिवुडा, सब्बिड्डीए जाव रवेणं वाणारसीनगरीमज्झमझेणं जेणेव सुव्बयाणं अज्जाणं उवस्सए तेणेव उवागच्छइ २ पुरिससहस्सवाहिणीं सीयं ठवेति २ सुभद्दा