________________
गच्छाचारपइण्णयं
२६० गामाणुगामं दूइज्जमाणीओ, जेणेव वाणारसी नगरी, तेणेव उवा० २ अहापडिरूवं उग्गहं २ संजमेणं तवसा जाव विहरंति । तए णं तासिं सुव्वयाणं अज्जाणं एगे संघाडए वाणारसीए णयरीए उच्चनीयमज्झिमाइं कुलाइं घरसमुद्दाणस्स भिक्खायरियाए अडमाणे भद्दस्स सत्थवाहस्स गिहं अणुपविढे | तए णं सा सुभद्दा सत्यवाही ताओ अज्जाओ एज्जमाणीओ पासति २ हट्ठ० खिप्पामेव आसणाओ अब्मुढेइ २ सत्तट्ठपयाइं अणुगच्छइ २ वंदइ नमसइ २ विउलेणं असणपाणखाइमसाइमेणं पडिलाभित्ता, एवं वयासी-एवं खलु अहं अज्जाओ ! भद्देणं सत्थवाहेणं सद्धिं विउलाई भोगभोगाइं भुंजमाणी विहरामि, नो चेव णं अहं दारगं वा दारियं वा पयामि | तं धण्णाओ णं ताओ अम्मगाओ जाव एत्तो एगमवि न पत्ता, तं तुब्भे णं अज्जाओ बहुणायाओ, बहुपढियाओ, बहूणि गामागरनगर० जाव संनिवेसाइं आहिंडह, बहूण य राईसरतलवरमाडंबिय० जाव सत्थवाहप्पभितीणं गिहाइं अणुपविसह, अत्थि भे१ केइ कहिं वि विज्जाप्पओगे वा मंतप्पओगे वा वमणं वा विरेयण वा बत्थिकम्मे वा ओसहे वा भेसज्जे वा उवलद्धे ? जेणं अहं दारगं वा दारियं वा पयाएज्जा, तए णं ताओ अज्जाओ सुभदं सत्थवाहिं एवं वयासी-अम्हे णं देवाणुप्पिए ! समणीओ निग्गंथीओ इरियासमियाओ जाव गुत्तबंभयारिणीओ, नो खलु कप्पइ अम्हं एयमढे कण्णेहिवि णिसुणित्तए ! किमंग पुण उवदंसित्तए, वा समायरित्तए वा । अम्हे णं देवाणुप्पिए ! पुण तव विचित्तं केवलिपन्नत्तं धम्म परिकहेमो । तए णं सा सुभद्दा सत्यवाही तासिं अज्जाणं अंतिए धम्मं सोच्चा निसम्म हट्ठतुट्ठा, ताओ अज्जाओ तिक्खुत्तो वंदइ नमसति, एवं वयासी-सद्दहामि णं अज्जाओ ! निग्गंथं पावयणं, पत्तियामि णं रोएमि णं अज्जाओ ! निग्गंथं० एवमेयं तहमेयं अवितहमेयं जाव सावगधम्म पडिवज्जित्तए, अहासुहं देवाणुप्पिए ! मा पडिबंधं । तए णं सा सुभद्दा सत्थवाही तासिं अज्जाणं अतिए जाव