SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ २५९ गच्छाचारपइण्णयं निज्जाणमग्गेण जोयणसाहस्सिएहिं विग्गहेहिं आगया, जहा सूरियाभे, धम्मकहा सम्मत्ता । तएणं सा बहुपुत्तिया देवी दाहिणं भुयं पसारेति, देवकुमाराणं अट्ठसयं देवकुमारियाणं वामाओ भूयाओ अट्ठसयं, तयाणंतरं च णं बहवे दारगा य दारियाओ य डिंभए य डिंभिआओ य विउव्वइ, णट्टविहिं जहा सूरियाभे, उवदंसित्ता पडिगया । तए२ णं भगवं गोयमे समणं भगवं जाव कूडागारसाला, बहुपुत्तियाए णं भंते ! देवीए एसा दिव्वा देविड्डी पुच्छा जाव अभिसमन्नागया । एवं खलु गो० तेणं कालेणं तेणं समएणं वाणारसी नामं नगरी, अंबसालवणे चेइए, तत्थ णं वाणारसीए नयरीए भद्दे नामं सत्थवाहे होत्था । अड्डे जाव अपरिभूए, तस्स णं भद्दस्स य सुभद्दा नामं भारिया सूमाला वंझा, अवियाउरी, जाणुकोप्परमाया यावि होत्था । तए णं तीसे सुभद्दाए सत्थवाहीए अन्नया कयाइ पुव्वरत्तावरत्तकालसमयंसि कुडुंबजागरियं जागरमाणीए इमेयारूवे जाव संकप्पे समुप्पज्जित्था । एवं खलु अहं भद्देणं सत्थवाहेणं सद्धिं विउलाई भोगभोगाइं भुंजमाणी विहरामि, नो चेव णं अहं दारगं वा दारियं वा पयायामि, तं धण्णाओ णं ताओ अम्मयाओ जाव सुलद्धे णं तासिं अम्मगाणं मणु अजम्मजीवियफले, जासिं मन्ने नियगकुच्छिसंभूयगाइं, थणदुद्धलुद्धगाणि, महुरसमुल्लावगाणि, मंजुलपजंपियाणि, थणमूलकक्खदेसभागं अभिसरमाणगाणि, मुद्धयाइं पण्हयं पियंति, पुणो वि कोमलकमलोवमेहिं हत्थेहिं गिण्हिऊण उच्छंगनिवेसयाई देंति, समुल्लावए सुमहुरे पुणो पुणो मंजुलप्पभणिए य । अहन्नं अधन्ना, अपुन्ना, अकयपुन्ना, इत्तो एगमवि न पत्ता ओहय जाव ज्झियायति । तेणं कालेणं तेणं समएणं सुव्बयाणं अज्जाओ इरियासमियाओ, भासास०, एसणास०, आयाणभंडमत्तनिक्खेवणासमियाओ, उच्चारपासवणखेलसिंघाण-जल्लपारिट्ठावणासमियाओ, मणगुत्ताओ, वयगुत्ताओ, कायगुत्ताओ, गुत्तिंदियाओ, गुत्तबंभचारिणीओ, बहुस्सुयाओ, बहुपरिवाराओ, पुव्वाणुपुव्विं चरमाणीओ,
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy