________________
२६३
गच्छाचारपइण्णयं ऊरुसु उच्छंगे कडीए विपिट्ठीए उरंसि खंधे सीसे करतलपुडेण गहाय, हलउलेमाणी २ गायमाणी २ पुत्तपिवासं वा धूयपिवासं वा नत्तुपिवासं वा नत्तिपिवासं वा पच्चणुभवमाणी विहरति, तए णं ताओ सुव्वयाओ अज्जाओ सुभदं अज्जं एवं वयासी-अम्हे णं देवाणुप्पिए ! समणीओ निग्गंथीओ इरियासमिइयाओ जाव गुत्तबंभचारिणीओ, नो खलु अम्हं कप्पति धातीकम्म करित्तए तुमं चणं देवाणुप्पिए ! बहुजणस्स चेडरूवेसु मुच्छिया जाव अज्झोववन्ना अब्भंगणं जाव नत्तिपिवास पच्चणुब्भवमाणी विहरसि, तण्णं तुमं देवाणुप्पिए ! एयस्स ठाणस्स आलोएहि जाव पच्छित्तं पडिवज्जाहि। तए ण सा सुभद्दा अज्जा सुव्वयाणं अज्जाणं एयमटुं नो आढाति, नो परिजाणइ, अणाढाएमाणी अपरिजाणमाणी विहरति । तए णं ताओ समणीओ निग्गंथीओ सुभदं अज्जं हीलंति निंदति खिसंति गरहंति, अभिक्खणं २ एयमटुं निवारेंति । तए णं तीसे सुभद्दाए अज्जाए समणीहिं निग्गंथीहिं हीलिज्जमाणीए जाव अभिक्खणं अभिक्खणं एयमटुं निवारिज्जमाणीए अयमेयारूवे अज्झथिए समु०, जया णं अहं अगारवासं वसामि, तया णं अहं अप्पवसा जप्पभिई च णं अहं मुंडा भवित्ता, अगाराओ अणगारियं पव्वइया, तप्पभिई च णं अहं परवसा, पुव् च मम समणीओ आटेंति परिजाणेति, इयाणिं नो आटति नो परिजाणेति, तं सेयं खलु मम कल्लं जाव जलंते सुव्बयाणं अज्जाणं अंतियाओ पडिनिक्खमित्ता पाडियक्कं उवस्सयं उवसंपज्जित्ताणं विहरित्तए, एवं संपेहेति २ कल्लं जाव जलंते सुव्वयाणं अज्जाणं अंतियाओ पडिनिक्खमति २ पाडियक्कं उवस्सयं उवसंपज्जित्ताणं विहरति । तए णं सा सुभद्दा अज्जा अणोहट्टिता, अणिवारिया, सच्छंदमई बहुजणस्स चेडरूवेसु मुच्छिता जाव अब्भंगणं जाव नत्तिपिवासं च पच्चणुभवमाणी विहरति । तए णं सा सुभद्दा अज्जा पासत्था पासत्थविहारी एवं ओसन्ना० कुसीला० संसत्ता० अहाछंदा अहाछंदविहारी बहूहिं वासाइं सामन्नपरियागं फाउणतिर