SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ गच्छाचारपइण्णय - २६४ अद्धमासियाए संलेहणाए अत्ताणं तीस भत्ताई अणसणाए छेएइ २ त्ता तस्स ठाणस्स अणालोइय अपडिक्कंता कालमासे कालं किच्चा सोहम्मे कप्पे बहुपुत्तियाविमाणे उववायसभाए देवसयणिज्जंसि देवदूसंतरिआ अंगुलस्स असंखिज्जभागमेत्ताए ओगाहणाए बहुपुत्तियदेवित्ताए उववन्ना । तए णं सा बहुपुत्तिया देवी अहुणोववन्नमित्ता समाणी पंचविहाए पज्जत्तीए जाव भासामणपज्जत्तीए, एवं खलु गोयमा ! बहुपुत्तियाए देवीए सा दिव्वा देविड्डी जाव अभिसमण्णागया, से केणतुणं भंते ! एवं वुच्चइ ? बहुपुत्तिया देवी बहु २ गो० बहुपुत्तियाणं देवीणं जाहे जाहे सक्कस्स देविंदस्स देवरण्णो उवत्थाणियं करेइ, ताहे ताहे बहवे दारए य २ डिभए य २ विउव्वति, जेणेव सक्के देविंदे देवराया तेणेव उवागच्छइ २ सक्कस्स देविंदस्स देवरण्णो दिव्वं देविढि देवजुइं दिव्वं देवाणुभावं उवदंसेइ से तेणटेणं गोयमा ! एवं वुच्चइ बहुपुत्तिया देवी । बहुपुत्तियारणं भंते ! देवीए केवइयं कालं ठिई पण्णत्ता ? गोयमा ! चत्तारि पलिओवमाइं ठिइ पण्णत्ता, बहुपुत्तियाणं भंते ! देवी तओ देवलोगाओ आऊक्खएणं ठितीक्खएणं अणंतरं चयं चइत्ता कहिं गच्छिहिति ? कहिं ऊववज्जिहिति? इहेव जंबुद्दीवे दीवे भारहे वासे विज्झगिरिपायमूले वेभेले संनिवेसे माहणकुलंसि दारियताए पच्चायाहिति । तएणं तीसेदारियाए अम्मापियरो एक्कारसमे दिवसे वीतिक्कंते जाव बारसहिं दिवसेहिं वतिक्कंतेहिं अयमेयारुवं नामधिज्जं करेहिंति, होऊणं अम्हं इमीसे दारियाए नामधिज्जं सोमा । तए णं सा सोमा ऊम्मुक्कबालभावा विन्नाय परिणयमित्ता जुव्वणगमणुप्पत्ता रूपेण य जोव्वणेण य लावण्णेण य उक्किट्ठा उक्किट्ठा सरीरा यावि भविस्सति । तए णं तं सोमं दारियं अम्मापियरो उम्मुक्कबालभावं विन्नायजोव्वणगमणुप्पत्तं पडिकूइएणं सुक्केणं पडिरुवएणं विणएणं नियगस्स भायणिज्जरहकूडस्स भारियत्ताए दलयिस्संति, सा णं तस्स भारिया भविस्सति, इट्ठा कंता जावभंडकरंडगसमाणा तिल्लकेला
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy