SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ गच्छाचारपइण्णयं १५२ सन्निधिर्निशायामशनादिधारणं, 'उक्खड त्ति औद्देशिकं आहृतं-अभ्याहृतं आदिशब्दात्पूतिकर्मव्यतिरिक्ता दोषाः पूतिकर्मणः पृथगुक्तत्वात्, एतेषां नामग्रहणेऽपि सति तथा पूतिकम्मत्ति पूतिकर्मदोषाच्च यत्र गच्छे मुनयो भीताः-पापभीरुतया भयवन्तो भवन्ति, तत्र सन्निधिविषये किञ्चिन्निशीथैकादशोदेशकोक्तमुच्यते, जे भिक्खू असणं वा पाणं वा खाइमं वा साइमं वा दिया पडिगाहेत्ता दिया भुंजइ १, जे भिक्खू असणं वा ४ दिया पडिगाहेत्ता राओ भुंजइ २, जे भिक्खू असणं वा ४ राओ पडिगाहेत्ता दिया भुंजइ ३, जे भिक्खू असणं वा ४ राओ पडिगाहेत्ता राओ भुंजइ ४, चउसुवि भंगेसु आणादिया य दोसा चउगुरुं च पच्छित्तं तवकालविसेसियं दिज्जंति । तथा जे भिक्खू पारियासियं पिप्पलिं वा पिप्पलिचुण्णं वा मिरियं वा मिरियचुण्णं वा सिंगबेरं वा सिंगबेरचुण्णं वा बिलं वा लोणं उब्मियं वा लोणं आहारेइ आहारतं वा साइज्जइ ।। अस्य चूर्णिः-पारियासियं णामराओ पज्जुसियं अभिण्णा पिप्पली सा एव सुहुमा भेदकया चुण्णा, एवं मिरीयसिंगबेराणंपि सिंगबेरं-सुंठी, जत्थ विसए लोणं णत्थि तत्थ ऊसो पच्चइ तं बिललोणं भन्नति, उब्भेतिमं पुण सयंरुहं जहा सामुदं सिंधवं वेत्यादि । तथा बृहत्कल्पपञ्चमोद्देशकप्रान्तेऽप्युक्तं, यथा 'नो कप्पति निग्गंथाण वा २ पारिवासिअस्स आहारस्स जाव तयप्पमाणमित्तमवि भूइप्पमाणमित्तमवि तोअबिंदुप्पमाणमित्तमवि आहारं आहारित्तए नन्नत्थ आगाढे सु रोगायं के सुत्ति एतद्वृत्तिलेशो यथा-'त्वक्प्रमाणमात्रं नामतिलतुषत्रिभागमात्रं तच्चाशनस्य घटते, भूतिप्रमाणमात्रं सक्तुकादीनां, तोयबिन्दुप्रमाणमात्रं पानकस्य, इदमेवापवदति आगाढेभ्यो रोगातंकेभ्योऽन्यत्र न कल्पते' तेषु पुनः कल्पते इति सूत्रार्थः । अथ नियुक्तिविस्तर:'परिवासिअआहारस्स मग्गणे त्यादि बह्वस्ति परं किञ्चिल्लिख्यते-'मिच्छत्ता संचइए, विराहणा सत्तुपाणजाईओ | संमुच्छणा य तक्कण, दवे अ दोसा इमे हुंति ।।१।। अशनादिपरिवास्यमानं दृष्ट्वा शैक्षोऽन्यो वा
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy