SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ १५१ गच्छाचारपइण्णय अरिहंत १ चक्कि २ केसव ३-बल ४ संभिन्ने य ५ चारणे ६ पुव्वा ७ । गणहर ८ पुलाय ९ आहारगं च १०, न हु भवियमहिलाणं ।।२।। अभवियपुरिसाणं पुण, दस पुचिल्ला उ केवलित्तं च ११ । उज्जुमई १२ विउलमई १३ तेरस एयाउ न हु हुंति ।।३।। अभवियमहिलाणं पुण, एयाउ न हुंति भणियलद्धीओ १३ । महुखीरासवलद्धीवि, नेव सेसा उ अविरुद्धा ।।४।।' इति लब्धिस्वरूपं प्रवचनसारोद्धार-योगशास्त्रवृत्त्याद्यवलोक्य लिखितमिति, गाथाछन्दः ||७१।। अथ सन्निध्याद्यनेकदोषपरिवर्जनं गुणप्रतिपत्तिं चासाधारणां प्रतिपादयन् गाथात्रयेण गच्छत्वमेव समर्थयति जत्थ य संनिहिउक्खड-आहडमाईण नामगहणे वि । पूईकम्मा भीता, आउत्ता कप्पतिप्पेसु ।।७२ ।। यत्र च सन्निध्युपस्कृत-आहृतादीनां नामग्रहणेऽपि । पूतिकर्मणःभीता आयुक्ताः कल्पत्रेपयोः ॥७२।। मउए निहुअसहावे, हासदवविवज्जिए विगहमुक्के । असमंजसमकरते, गोअरभूमट्ट विहरति ।।७३ ।। मृदुका निभृतस्वभावा हास्यद्रवविवर्जिता विकथामुक्ताः । असमञ्जसमकुर्वन्त:गोचरभूम्यर्थं(गोचरभूम्यष्टकाविहरन्ति ॥७३॥ मुणिणं नाणाभिग्गह-दुक्करपच्छित्तमणुचरंताण । जायइ चित्तचमक्कं, देविंदाणं पि तं गच्छं ।।७४ ।। मुनीनां नानाभिग्रह-दुष्करप्रायश्चितमनुचरन्तानाम् । जायते चित्तचमत्कारो देवेन्द्राणामपि स गच्छः ॥७४|| व्याख्या - यत्रेति प्रतिवाक्यं सम्बन्धनीयम्, चः समुच्चये
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy