SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ गच्छाचारपइण्णयं ६६ ग्रहणकालात्पौरुषीत्रयातिवाहने ९ । 'ठवणकुले न ठवेई, पासत्थेहिं च संगयं कुणइ । निच्चमवज्झाणरओ, न य पेहपमज्जणासीलो ।।१०।। नि० दुष्टचित्तः १० | रियई य दवदवाए, मूढो परिभवइ तह य रायणिए । परपरिवायं गिण्हइ, निठुरभासी विगहसीलो ।।११।। विज्जं मन्तं जोगं, तेगिच्छं कुणइ भूइकम्मं च । अक्खरनिमित्तजीवी, आरंभपरिग्गहे रमइ ।।१२।। कज्जेण विणा उग्गह- मणुजाणावेइ दिवसओ सुयइ । अज्जियला भुंजइ । इत्थिनिसिज्जासु अभिरमइ ।।१३।।' नि० तदुत्थानानन्तरमभिरमते ।१३। 'उच्चारे पासवणे, खेले सिंघाणए अणाउत्तो । संथारगउवहीणं, पडिक्कमइ वा सपाउरणो ।।१४।। उपरि स्थितः सपा० साच्छादनः १४ । 'न करेइ पहे जयणं, तलियाणं तह करेइ परिभोगं । चरइ अणुबद्धवासे सपक्खपरपक्खओमाणे ||१५|| अणु० वर्षाकाले १५ । इत्यादि स 'नवरि' त्ति केवलं लिङ्गधारी - वेषमात्रधारी संयमः - आश्रवनिरोधरूपस्तस्य योगः प्रतिलेखनादिव्यापारस्तेन रहितत्वात् निस्सारश्चर्वितताम्बूलवदिति । गाथाछन्दः ।। २३ ।। कुलगामनगररज्जं, पयहिय जो तेसु कुणइ हु ममत्तं । सो नवरि लिंगधारी, संजमजोएण निस्सारो ।। २४ ।। कुलग्रामनगरराज्यं प्रहाय यस्तेषु करोति हु ममत्वम् । स नवरि लिङ्गधारी, संयमयोगेन निस्सारः || २४|| व्याख्या- कुलं-गृहं, ग्रामं सकरं नगरं - अष्टादशकररहितं, राज्यंसप्ताङ्गमयं, उपलक्षणत्वात् धूलीप्राकारपरिक्षिप्तं खेटं, कुनगरं कर्बट, सर्वत्रार्द्धतृतीयगव्यूतान्तर्ग्रामान्तररहितं मडम्बं जलपथोपेतं जलपत्तनं द्वीपमिव स्थलपयोपेतं स्थलपत्तनं, लोहादिधातुजन्मभूमिरूपमाकरं, जलस्थलपथाभ्यामुपेतं द्रोणमुखं वणिक्समूहवासं निगममित्यादि ज्ञेयम् । 'पयहिय' त्ति प्रहाय प्रकर्षेण त्यक्त्वा पुनर्य आचार्यस्तेषु कुलादिषु करोति "
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy