________________
गच्छाचारपइण्णय ।।१।। संजमआयविराहण, नाणे तह दंसणे चरित्ते य । आणालोवु जिणाणं, कुव्वइ दीहं च संसारं ।।२।। संजमओ छक्काया, आया कंटट्ठिजीरगेलन्ने | नाणे नाणायारं, दंसणचरगाइवुग्गाहे ।।३।।' अथ कः कृत्वा विहारं सादयतीत्याह-'सुहसीलगुणेहिं' ति सुखशीलस्यसाताभिलाषिणो गुणाः-पार्श्वस्थादिस्थानानि सुखशीलगुणास्तैः, सुखशीलगुणाः पुनः उपदेशमालाचतुर्थशतोक्ता यथा 'बायालमेसणाओ, न रक्खई धाइसिज्जपिंडं च । आहारेइ अभिक्खं, विगईओ सन्निहिं खाइ ।।१।। सूरप्पमाणभोई, आहारेई अभिक्खमाहारं । न य मंडलीइ भुंजइ, न य भिक्खं हिंडई अलसो ||२|| सूर० यावदादित्यस्तिष्ठति तावत् ।२। 'कीवो न कुणइ लोयं, लज्जइ पडिमाइ जल्लमवणेइ । सोवाहणो य हिंडइ, बंधइ कडिपट्टयमकज्जे ।।३।।' प्रतिमया कायोत्सर्गेण ३ ‘गाम० देसं च कुलं, ममायए पीठफलगपडिबद्धो । घरसरणेसु पसज्जइ विहरइ सक्किंचणो रिक्को ।।४।।' ममैतदिति मन्यते, गृहस्मरणेषु-पूर्वोपभुक्तचिन्तनेषु सकिञ्चनः-हिरण्यादियुक्तस्तथापि रिक्तोनिर्ग्रन्थाऽहमिति प्रकाशयति ४ । 'नहदंतकेसरोमे, जमेइ उच्छोलधोयणो अजओ । वाहेइ अ पलियंकं, अइरेगपमाणमच्छरइ ।।५।।' 'जमेइ' त्ति राढया समारचयति अयतो-गृहस्थकल्पः वाहेइ-परिभुङ्क्ते संस्तारपट्टातिरिक्तं आस्तृणाति-संस्तारयतीति ५ । 'सोवइ य सव्वराई, नीसट्टमचेयणो न वा सरइ । न पमज्जंतो पविसइ, निसीहिआवस्सियं न करे ।।६।।' न वा० स्वाध्यायं न करोति ६ ‘पाय पहे न पमज्जइ, जुगमायाए न सोहए इरियं । पुढविदगअगणिमारुय-वणस्सइतसेसु निरविक्खो | ७ || सव्वं थोवं उवहिं, न पेहए न य करेइ सज्झायं । सद्दकरो झंझकरो, लहुओ गणभेयतत्तिल्लो ||८|| स० विकाले झं० कलहः ग० गणविघटनतत्परः ८ । 'खित्ताईयं भुंजइ, कालाईयं तहेव अविदिन्नं । गिण्हइ अणुइयसूरे, असणाई अहव उवकरणं ।।९।।' खि० अतिक्रान्तद्विगव्यूतं,