SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ ६७ गच्छाचारपइण्णयं विधत्ते, हु:- पुनरर्थे, ममत्वं ममैतदित्यभिप्रायमित्यर्थः, स सूरिः 'नवरि' केवलं वेषधारी संयमयोगेन निस्सार इति । गाथाछन्दः ।। २४ ।। अथ पुनरपि सुन्दराचार्यप्रशंसामाह विहिणा जो उ चोएइ, सुत्तं अत्थं च गाइ । सो धन्नो सो अ पुण्णो अ, स बंधू मुक्खदायगी ।। २५ । । विधिना यस्तु चोदयति, सूत्रमर्थं च ग्राहयति । स धन्यः स च पुण्य एव, स बन्धुर्मोक्षदायकः ॥२५॥ व्याख्या-विधिना 'धम्ममइएहिं अइसुंदरेहिं कारणगुणोवणी हिं । पल्हायंतो अमणं, सीसं चोएइ आयरिओ ||१||' इत्याद्यागमोक्तप्रकारेण 'जो उ' त्ति यः पुनः आचार्यः 'चोएइ' त्ति चोदयति-प्रेरयति शिष्यगणं कृत्यकरणादौ तथा सूत्रमाचाराङ्गादिश्रुतं विधिनेत्यस्यात्रापि सम्बन्धनात्, ‘णो कप्पति णिग्गंथाण वा णिग्गंथीण वा खुड्डगस्स वा खुड्डियाए वा अवंजणजायस्स आयारपकप्पे णामं अज्झयणे उद्दित्तिए १, कप्पति निग्गंथाण वा २ खुड्डगस्स वा २ वंजणजायस्स आयारपकप्पे नामं अज्झयणे उद्दिसित्तए २, कप्पति तिवासपरियागस्स समणस्स निग्गंथस्स आयारपकप्पे नामं अज्झयणे उद्दिसित्तए ३, चउवासपरियाए सूअगडे नामं अंगे उद्दिसित्तए ४, पंचवासपरियाए दसाकप्पे ववहारे ५, अट्ठवासपरि० ठाणसमवाए ६, दसवासपरि० विवाहपन्नतीणामं अंगे ७, एक्कारस वा० खुड्डियाविमाणपविभत्ती महल्लियाविमाणपविभत्ती अंगचूलिया वग्गचूलिया विवाहचूलिया ८, बारस वा० अरुणोववाए वरुणोववाए गरुलोववाए धरणोववाए वेसमणोववाए वेलंधरोववाए ९ तेरसवास० उट्ठाणसुए समुट्ठाण देविंदोववाए नागपारियावणियाए १०, चोद्दसवास० महासुमिणभावणा ११, पन्नरसवास० चारणभावणा १२, सोलसवास० आसीविसभावणा १३, सत्तरस वा० दिट्ठिविसभावणा १४, एगूणवीसवास०
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy