SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ... ६८ गच्छाचारपइण्णयं दिट्ठिवाए नामं अंगे उद्दिसित्तए १५, वीसवासपरियाए समणे निग्गंथे सव्वसुआणुवादी भवतीत्यादि व्यवहारदशमोद्देशकाद्युक्तेन विधिना ग्राहयतिपाठयति । तथा सूत्रपाठनानन्तरं तस्य नियुक्तिभाष्यचूर्णीसंग्रहणीवृत्तिटिप्पनकादिपरंपरोपलब्धमर्थं च विधिनेत्यस्यात्राप्यभिसम्बन्धनात् 'सुत्तत्थो खलु पढमो, बीओ निज्जुत्तिमीसिओ भणिओ । तइओ अ निरवसेसो, एस विही होइ अणुओगे ।।१।।' इति श्रीभगवतीसूत्रपञ्चविंशतितमशतकतृतीयोद्देशकश्रीनन्दिसूत्रावश्यकनियुक्त्याधुक्तेन विधिनैव ग्राहयति-बोधयति, अथवा सूत्रमर्थं च विधिना गाहते-निरन्तरं स्वयमभ्यस्यतीत्यर्थः, स आचार्यो धन्यः-पुण्यवान्, अत एव 'सो अ पुण्णो य’ त्ति स च पुण्य एव-पवित्रात्मैव ‘स बंधु' त्ति स बन्धुरिव बन्धुः कुमत्यादिनिवारकत्वेन परमहितकर्तृत्वात्, अत एव 'मोक्खदायगो' त्ति मोक्षप्राप्तिहेतुज्ञानादिरत्नत्रयलम्भकत्वेन मोक्षदायक इति । अनुष्टुप् छन्दः ।।२५।। स एव भव्वसत्ताणं, चक्खूभूए विआहिए । दंसेइ जो जिणुद्दिटुं, अणुट्ठाणं जहट्ठिअं ।।२६।। स एव भव्यसत्वानां, चक्षुर्भूतो व्याहृतः । दर्शयति यो जिनोद्दिष्ट-मनुष्ठानं यथास्थितम् ।।२६।। व्याख्या-स एव आचार्यो भव्यसत्त्वानां-मोक्षगमनयोग्यजन्तूनां चक्षुर्भूतोनयनतुल्यो व्याहृतः-कथितो जिनादिभिः, स को यो जिनोद्दिष्टंआप्तोक्तमनुष्ठान-मोक्षपथप्रापकरत्नत्रयाराधनमित्यर्थः, यथास्थितं-अवितथं दर्शयति-कुमतिनिराकरणेन प्रकटीकरोतीति । अनुष्टुप् छन्दः ||२६ ।। अथ पूर्वार्द्धन सूरेर्गुणविशेषेण तीर्थकरसाम्यं, उत्तरार्द्धनाज्ञोल्लङ्घिनस्तस्य कापुरुषत्वं दर्शयन्नाह
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy