SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ श्रीगच्छाचारप्रकीर्णकम् साहुस्स नत्थि लोए अज्जासरिसी हु बंधणे उवमा । धम्मेण सह ठवंतो, न य सरिसो जाण अ सिलेसो ॥७०॥ वायामित्तेणवि जत्थ, भट्ठचरित्तस्स निग्गहं विहिणा। बहुलद्धिजुअस्सावी, कीरइ गुरुणा तयं गच्छं ॥७१॥ जत्थ य संनिहिउक्खड-आहडमाईण नामगहणेऽवि । पूईकम्मा भीआ, आउत्ता कप्पतिप्पेसु ॥७२॥ मउए निहुअसहावे, हासद्दवविवज्जिए विगहमुक्के । असमंजसमकरंते, गोयरभूमट्ठ विहरंति ॥७३॥ साधोर्नास्ति लोके, आर्यासदृशी हु बन्धने उपमा। धर्मेण सह स्थापयतो न च सदृशो जानीह्यश्लेषः ।।७०॥ वाङ्मात्रेणापि यत्र, भ्रष्टचरितस्य निग्रहो विधिना । बहुलब्धियुतस्थापि, क्रियते गुरुणा सको गच्छः ॥७१॥ यत्र च सन्निध्युपस्कृत-आहृतादीनां नामग्रहणेऽपि । पूतिकर्मणःभीता आयुक्ताः कल्पत्रेपयोः ॥७२॥ मृदुका निभृतस्वभावा हास्यद्रवविवर्जिता विकथामुक्ताः । असमञ्जसमकुर्वन्तःगोचरभूम्यर्थं(गोचरभूम्यष्टक)विहरन्ति ॥७३॥ સાધુ છૂટો થઈ શકતો નથી. - ૭૦. આ જગતમાં અવિધિએ સાધ્વીને અનુસરનાર સાધુને એના સમાન બીજું કોઈ બંધન નથી, અને સાધ્વીને ધર્મમાં સ્થાપન કરનાર સાધુને એના સમાન બીજી નિર્જરા નથી. ૭૧. વચનમાત્રથી પણ ચારિત્રથી ભ્રષ્ટ થએલા બહુલબ્ધિવાળા સાધુને પણ જયાં વિધિપૂર્વક ગુરૂથી નિગ્રહ કરાય તેને ગચ્છ કહેવાય છે. ૭૨-૭૪. જે ગચ્છમાં રાત્રિએ અશનાદિ લેવામાં, ઔદેશિક-અભ્યાહત
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy