________________
गच्छाचारपइण्णयं
२०४ कहियं अज्ज चेव कालगओ परिहविओ, ताहे ते पुच्छति कत्थ से सरीरयं, गुरूणा पुव्वकहियचिंधेहिं उवलक्खितो सो एसो पावो त्ति, तेण किं करेसि पेच्छामि से सरीरं ति ताहे दंसिओ, तेण साहुणा गुविलठाणट्ठिएण पडिचरिओ किमेस काहिति त्ति पेच्छति उवट्टिताओ, गोलोवलं कड्डिऊणं दंते भंजंतो भणति सासवणालं खाइसित्ति एयं करेंतो दिवो १ । एगेण साहुणा अतीव लट्ठ मुहणंतगं आणियं तं गुरुणा गहियं एत्थवि सव्वं पुव्वक्खाणगसरिसं, नवरं तं मुहणंतगं च पच्चप्पिणंतस्स न गहियं जीवंते य गतो राओ अ साहुविरहं लभित्ता मुहणंतगं गिण्हसि त्ति भणंतो गाढं गले गेण्हति संमूढेण गुरुणा वि सो गहिओ दोवि मया २ । एगो साहू अत्थं गए सूरिए सिव्वंतो गुरुणा भणिओ पेच्छसित्ति, उलूगच्छी सो रुट्ठो भणति-एवं भणंतस्स दोवि ते अच्छीणि उद्धरामि । एत्थवि सव्वं पढमसरिसं नवरं रयहरणाउ अयोमयं कीलयं कड्डिऊण दोवि अच्छीणि उद्धरितु ढोवेति ३ । एगेण साहुणा उक्कोसा सिहरिणी लद्धा गुरुणो आलोइया णिमंतेति गुरुणा सव्वा आपीता, सो साहू पत्थरं उक्खिवित्ता आगओ, अन्नेहिं निवारिओ तहावि अणुवसंते गुरुणा चेव भत्तं पच्चक्खायं णो अन्नं गणं गओ । एए चउरो वि लिंगपारंचित्ति ।।४।। गाथाछन्दः ||८७ || अथ गाथात्रयेण हिरण्यस्वर्णाद्यधिकृत्य प्रस्तुतमेव प्रकटयति
जत्थ हिरण्णसुवण्णे, धणधण्णे कंसतंबफलिहाणं । सयणाण आसणाण य, झुसिराणं चेव परिभोगो ।।८८ ।। यत्र हिरण्यसुवर्णयो-र्धनधान्ययोः कांस्यताम्रस्फादिकानाम् । शयनानामासनानाञ्च, शुषिराणां चैव परिभोगः ॥८८॥ जत्थ य वारडियाणं, तत्तडिआणं च तह य परिभोगो । मुत्तुं सुक्किलवत्थं, का मेरा तत्थ गच्छम्मि ।।८९ ।।