________________
गच्छाचारपइण्णयं
२९०
जाव चोलपट्टो । उ सभए पलंबमाणं, गच्छति काण असंतो ।।८। दगं-पानीयं तीरं-पर्यन्तं तत्थ ताव चिट्ठे जाव निप्पगलो चोलपट्टो तुशब्दो निर्भयावधारणे, अह पुण सभयं तो हत्थेण गहेउं पलंबमाणं चोलपट्टयं गच्छति दंडके वा काउं गच्छति, न य तं पलंबमाणं दडाग्रे वा व्यवस्थितं कायेन स्पृशतीत्यर्थः ।। एसा गिहिसहियस्स दगुत्तरणे जयणा भणिया गिहि असती पुण इमा जयणा - असति गिहि णालियाए, आणक्खेउं पुणो वि पडिअरणं । एगा भोगपडिग्गह, केई सव्वाणि नो पुरओ ||९|| असति सत्थिल्लयगिहत्थाणं जतो पाडिवहिया उत्तरमाणा दीसंति तओ उत्तरियव्वं, असति वा तेसिं 'नालियाए आणक्खेउं पुणो वि पडिअरणं' आयप्पमाणाओ चउरंगुलाहिगो दंडो नालिया भण्णति, तीए आणक्खे ंउवघेत्तूणं परतीरं गंतुं आरपारमागमणं पडिउत्तरणं, नालियाए वा असति तरणं प्रति कयकरणो जो सो तं आणक्खेउं जया आगतो भवति तदा गंतव्वं, एवं जंघातारिमे विही भणिओ, इमा पुण अत्थाहे जयणा तं पढमं नावाए भणति 'एगा भोगपडिग्गहे त्ति एगा भोगो एगा जोगो भण्णति, एकट्टबंधणेत्ति भणियं होइ तं च मत्तगोपकरणाणं एकटं 'पडिग्गहे 'त्ति पडिग्गहो सिक्कगे अहोमुहं काउं पुढो कज्जति, नौभेदादात्मरक्षणार्थं केचिदाचार्या एवं वक्खाणयन्ति 'सव्वाणि 'त्ति मत्तगोपकरणं पडिग्गहो य पत्तोपकरणमसेसं पडिलेहिय एताभ्यामादेशद्वयाभ्यामन्यतमेनोपकरणं कृत्वा सीसोवरियं कायं पादे य पमज्जिऊणं नावारुहणं कायव्वं, तं च 'णो पुरओ'त्ति, पुरस्तादग्रतः प्रवर्त्तनदोषभयान्नो अनवस्थानदोषभयाच्च, पिट्टओ वि न दुहेज्जा मा ताव विमुच्चेज्जा अतिविकृष्टजलाध्वानभयाद्वा तम्हा मज्झे दुहेज्जा । तत्थिमे ठाणे मोत्तुं -ठाणतियं मोत्तूणं, उवउत्तो तत्थ ठाति णावाहे । दतिओडु व तुंबे वि, एस विही होति संतरणे ||१०|| देवताद्वाणं कूवयद्वाणं निज्जामगट्ठाणं अहवा पुरतो मज्झे पिट्ठओ पुरतो देवयट्ठाणं मज्झे सिंचणट्ठाणं पच्छा तोरणद्वाणं एते वज्जिय तत्थ नावाए