SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ २८९ गच्छाचारपइण्णयं संघट्टणलेवुवरी, दुजोयणा हाणिजानावा ।।५।। जत्थ नावा तारिमं ततो पदेसाओ दोहिं जोयणेहिं गंतुं थलपहेण गम्मति त पुण थलपहं इमं नदिकोप्परो वा वरणो वा संडेवगो वा तेण दुजोयणिएण परिरयेण गच्छतु मा य नावोदएण, अह असति परिरयस्स जया सइ वा इमेहिं दोसेहिं जुत्तो परिरओ 'दुविहा तेण' त्ति सरीरोवकरणतेणा 'सावते दुविहत्ति सीहा वाला वा तेण वा थलपहेण भिक्खं न लब्मति वसही वा तो दिवड्डजोयणेण संघट्टेण गच्छउ मा य नावाए, अह तत्थवि एते चेव दोसा तो जोयणेण लेवेण गच्छतु मा य नावाए, अह नत्थि लेवो सति वा दोसजुत्तो तो अद्धजोयणेण लेवुवरिएण गच्छउ मा य नावाए, अह तंपि नत्थि दोसलं वा तदा नावाए गच्छउ एवं दुजोयणहाणीए नावं ।। एत्तो संघट्ट १ लेव २ लेवुवरीण य ३ वक्खाणं कज्जइ ।। जंघद्धा संघट्टो १, नाभि लेवो २ परेण लेवुवार | ३ एगो जले थलेगो, निप्पगलणतीरमुस्सग्गो ||६ || पुव्वद्धं कंठं, संघट्टे गमणजयणा भण्णति, एगं पायं जले काउं एगं थले थलमिह आगासं भण्णति सामाइय सण्णाए, एतेण विहाणेणं वक्खमाणेण य जयणमुत्तिण्णो जया भवति तया निप्पगलिते उदगे तीरे इरियावहियाए उस्सग्गं करेति संघट्टजयणाए भणिया ।। इदाणिं लेवं लेवुवरिं च भणति जयणा-निभए गारत्थीणं तु, मग्गतो चोलपट्टमुस्सारे । सभए अत्थग्घे वा, उत्तिण्णेसुं घणं पढें । ७ ।। निब्भयं जत्थ चोरभयं नत्थि तत्थ गारत्थीणं तु मग्गतो गारत्था-गिहत्था तेसु जलमवतिण्णेसु मग्गतो पच्छत्तो जलं उयरइत्ति भणियं होइ पच्छतो य ठिता जहा जहा जलमवतरंति तहा तहा उवरुवरि चोलपट्टमुस्सारेंति मा बहुउदगघातो भविस्सति । जत्थ पुण सभयं चोराकुलमित्यर्थः, अत्थग्धं वा जत्थ थाघो नत्थि तत्थ उत्तिण्णेसुत्ति जलं असु गिहत्थेसु अवतिण्णेसु घणं आयय पढें-चोलपढें बंधिलं मध्ये अवतरन्तीत्यर्थः ।। जत्थ संतरणे चोलपट्टो उदउल्लेज्ज तत्थिमा जयणा-दगतीरे वा चिढे, निप्पगलो
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy