SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ गच्छाचारपइण्णयं २८८ जलसन्तरणप्रकारा गृह्यन्ते - जंघातास्मिकत्थइ, कत्थइ बाहाहि अप्पणा न तरे । कुंभे दतिए तुंबे, नावा उडु वे य पण्णी ।।१।। समासतो जलसंतरणं दुविहं थाहमथाहं च । जं थाहं तं तिविहं संघट्टो १ लेवो २ वोवरियं च ३ ।।२ ।। एवं तिविहंपि जंघासंतारिमगहणेण गहियं 'कत्थइ' त्ति क्वचिन्नद्यादिषु इदृशं भवतीत्यर्थः, बितियं 'कत्थइ 'त्ति क्वचित् नद्यादिषु अत्थाहं भवतीत्यर्थः । एत्थ य बाहाहिं अप्पणा नो तरेज्जा हस्तादिप्रक्षेपे बहूदकोपघातत्वात् जलभाविएहिं इमेहिं संतरणं कायव्वं कुंभेण तदभावा दतितेण तदभावा तुंबेण तदभावा उडुपेण तदभावा पण्णीए तदभावा नावा बंधणुलोमा मज्झे नावागहणं कयं ।। एत्तो एकतरेणं, तरिअव्वं कारणंमि जातंमि । एतेसि विवच्चासे, चाउम्मासा भवे लहुगा ||३|| कंठा, नवरं 'विवच्चासे त्ति सति कुंभस्स दतिएण तरति चउलहुयं एवं एक्केक्कस्स वि वच्चासे चउलहुयं दट्ठव्वं, सव्वे एते कुंभादी इमाए जयणाए घेतव्वा नावं पुण अहिकिच्च भण्णति - नवानवे विभासा उ, भाविताभाविए ति य । तदण्णभाविए चेव, उल्लाणोल्ले य मग्गणा ।।४।। सा नावा अहाकडेण य जाति संजयट्ठा वा अहाकडाए गंतव्वं असति अहाकडाए संजमट्ठाए वि जा जाति तीए वि गंतव्वं, सा दुविहा 'नवानवे विभास 'त्ति नवा पुराणा वा नवाए गंतव्वं न पुराणाए सप्रत्यपायत्वात्, नवा दुविहा 'भाविताभावियत्ति उदकभाविआ अभाविआ य जा उदके छूढपुव्वा सा उदकभाविता इतरा-अभाविता भाविताए गंतव्वं न इतराए उदगविराहणभया, उदगभाविता दुविहा 'तदण्णभाविय त्ति तदुदगभाविता अन्नोदयभाविया य तदुदयभाविआए गंतव्वं न इतराए मा उदगशस्त्रं भविष्यतीति कृत्वा तदुदयभाविया दुविहा 'उल्लाणोल्ले य मग्गणा' उल्लातिता अणोल्ला-सुक्का उल्लाए गंतव्वं न इतराए दगाकर्षणभयात्, 'मग्गण'त्ति एषा एव मार्गणा याऽभिहिता एरिसनावाए पुण गच्छति, इमं जयणमतिक्कंतो-असती य परिरयरसा, दुविहे तेणे व सावते दुविहे ।
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy